________________
प्रवचनसारोद्धारे सटीके
द्वारे मुनिमान गाथा
॥२३५॥
प्र.आ.८७
'चुलसीई'त्यादि गाथात्रयम, चतुरशीनिसहम्रा मुनीनामाजिनम्य १, एकं लक्षं मुनीनाम- जितजिनस्य २, एवं मुनि-तीर्थकतो मर्वत्र सम्बन्धः करणीयः, द्वे लक्षे ३, तिम्रो लक्षाः ४, तिम्रो लक्षा विंशत्यधिकाः ५, तिम्रो लग्नाविशदधिकाः ६, तिम्रो लभाः ७, द्वे मार्ध लक्ष ८, द्वे लक्षे ९, एकं लक्षम् १०, चतुरशीतिमहनाः ११. द्विसमतिमहलाः १२, अष्टपष्टियहमाः १३ पट्पष्टिमहम्राः १४, चतुःषष्टिमानाः १५, द्विषष्टिमहम्राः १३, पटिमहयाः १७, पश्चाशन्महयाः १८, चत्वारिंशत्सहस्राः ११, त्रिंशन्महस्रा: २०, विशतिहमा एमासमा २० डिशसहस्राः २३, चतुदशमहम्राः २४, एतस्माधुप्रमाणं क्रमेण चतुर्विशनेनिनवगणां ।।३३१-३३३१!
एतेषां सर्वमङ्ख्यामीलने यद्भवति तदाह- अट्ठावोस'मिन्यादि अष्टाविंशतिलक्षाणि अष्टचत्वारिंशच तथा सहमाणि सर्वेषामपि जिनाना सम्बन्धिना यतीनां मान-परिमाणं विनिर्दिष्ट-विनिश्चितम,
एतच्च ये श्रीजिनेन्द्र निजकरकमलेन दीसिताम्तेषामेवे कत्र पिण्डितानां परिमाणम् , न पुनर्गणधरादिभिरपि ये दीक्षिताम्तेपामनिबहुत्वादिति १.३३४॥१६॥
लोकप्रकाशे तु-"दं किल चतुरशीनिसहस्रादिकमधमादीनां तीर्थ कृतां श्रमणपरिमाणे प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यम् , इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिके आसीरन इति नन्दीवृत्तौ। (३२११०८० पश्चात् )।
उक्ता विशेषमुनयो येडमी गणधरादयः । तेवर्जिवा सर्वसाधुमस्याः पूर्वनिरूपिताः । सामान्यमुनिसल्याः स्य: सर्वेषामई तामिह । यथायोगमावनीयास्ताः सर्वास्ताविकः स्वयम् ॥ एकोनविंशतिलक्षाः षडशीतिःसहस्रकाः । एकपञ्चाशदधिकाः (१९८६०५१) सामान्यमुनयोऽखिलाः ।। लो.प्र. (३२१०१४-६) । तुलना-हीरप्रश्र, प्रकाश-२ प्रश्न ||
Emomen
manomemamaARANI
॥२३॥