SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ -- - RES: 2... ::...: . '. ....... . . प्रवचनसारोद्वारे मटीके ६७द्वारे करणसमतो भावनाः गाथा ॥४६॥ प्र.आ. उद्ध-तिर्यगधोमेदैः, स त्रेधा जमदे जिनः । रुचकादष्टप्रदेशान्मेरुमध्यव्यवस्थितात् ॥ २ ॥ . नवयोजनशत्युमधोभागेऽपि मा तथा । एतत्त्रमाणकस्तिर्यम्लोकश्चित्रपदार्थभृत् ॥ ३ ॥ उर्बलोकस्तदुपरि, सप्तरज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोकोऽपि कीर्तितः ॥ ४ ॥ रत्नप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः । धनोदधि-धनवात-तनुवातस्तमोधनाः ॥ ५ ॥ तृष्णा-क्षघा-बधा-ऽऽघात-मेदन-छेदनादिभिः। दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् ॥६॥ प्रथमा पृथिवी पिछडे योजनानां सहस्रकाः । अशीतिलझमेकं च, तत्रोपरि सहस्रकम् ॥ ७ ॥ अधश्च मुक्त्वा पिण्डम्य, शेषस्याभ्यन्तरे पुनः । भवनाधिपदेवाना, भवनानि जगुर्जिनाः ॥८॥ युग्मम् । असुरा नागास्तडिनः, सुपर्णा अग्नयोऽनिलाः । स्तनितान्धिद्वीपदिशः, कुमारान्ता दशेति ते ॥ ६ ॥ व्यवस्थिताः पुनः सर्वे, दक्षिणोत्तरयोदिशोः । नत्रामुगां चमगे, दक्षिणावामिनां विभुः ॥१०॥ उदीच्याना बलिनागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दश्च, हरिई रिसहस्तथा ॥ ११ ॥ वेणुदेवो वेणुदाली, चाग्निशिखाऽग्निमाणवी । वेलम्बः प्रभञ्जनश्च, सुघोष-महाघोषको ।। १२ ॥ जलकान्तो जलप्रभस्ततः पूणों वशिष्टकः । अमितो मितवाहनः, इन्द्रा, बेया द्वयोर्दिशोः ॥ १३ ॥ अस्या एव पृथिव्या उपरितने मुक्तयोजनसहसंयोजनमतमध उपरि च मुक्त्वाऽयसु योजनशतेषु ॥१४॥ पिशाचाद्यष्टमेदाना, व्यन्तराणां तरस्विनाम् । नगराणि भवन्त्यत्र, दक्षिणोत्तरयोर्दिशोः ॥ १५ ॥ पिशाचा भृता यक्षाच, राक्षसाः किभास्तथा। किम्पुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा ।। १६ ॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्राविन्द्रौ समानाती, यथासंख्यं सुबुद्धिभिः ॥१७॥ ॥४६२॥ Silibaashaantitar i ke....................sinimilitnisesindiane
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy