________________
.....
.....
.
प्रवचनसारोद्धारे सटीके
६७ द्वारे करणसप्ता भावनाः गाथा ५७२
५७३
प्र.आ.
कालस्ततो महाकालः, 'सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥ १८॥ किन्नर-किम्पुरुषो सत्पुरुष-महापुरुषनामकी तदनु। अतिकाय-महाकायौ गीतरतिश्चैव गीतयशाः॥१६॥ अस्या एवं पृथिव्या उपरि च योजना हि यन्मुक्तम् । नाम यादव उपरिच योजनदशकं परित्यज्य ॥२०॥ मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः । अप्रज्ञप्तिकमुख्या अष्टावल्पर्धिका:किश्चित्।।२१।। अब प्रतिनिकायं च, द्वौ द्वाविन्द्रौ महायुती । दक्षिणोत्तरभागेन, विज्ञातव्यो मनीषिभिः ॥ २२॥ योजनलक्षोन्नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगिरिंणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ||२३|| वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः , षट् शाश्वतजिनालयाः ।। २४ ॥ योजनलमप्रमिताजम्बूद्वीपात्परो द्विगुणमानः । लवणसमुद्रः परतस्तद्विगुणद्विगुणविस्ताराः ॥२५॥ बोद्धव्या धातकीखण्ड-कालोदाद्या असंख्यकाः । स्वयम्भूरमणान्ताश्च द्वीपवारिधयः क्रमात् ।।२६॥ युग्मम् । प्रत्येकरससम्पूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः ॥ २७ ॥ सुजातपरमद्रव्यहृद्यमद्यसमोदकः । वारुणीवरवाधिः स्यात् , क्षीरोदजलधिः पुनः ॥ २८ ॥ सम्यक्क्वथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगच्यघृतोदकः ॥ २६ ॥ लवणाधिस्तु लवणास्वादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥ ३० ।। मेघोदकरसाः किन्तु, कालोदजलधेर्जलम् । कालं गुरुपरिणामं पुष्करोदजलं पुनः ॥ ३१ ॥ हितं लघुपरिणाम स्वच्छस्फटिकनिर्मलम् । स्वयम्भूरमणस्यापि, जलधेर्जलमीरशम् ॥ ३२ ॥ १ 'सुपप्रतिरूपक'इति धर्मसमटीकायाम् (मा.२ । पृ. १३४ A) पाठः ।।
| ॥४६॥
Rainbecamergen
Similiesadioin