________________
प्रवचन
सारोद्वारे
सटीके
||४६४||
३३ ॥ ३४ ।।
त्रिभागावर्तसुचतुर्जातके रसोपमम् । शेषासमुद्राणां नीरं निगदितं जिनैः ॥ समभूमितला, योजने शतसप्तके । गते नवतिसंयुक्ते, ज्योतिषां स्यादध स्तलः ।। तस्योपरि च दशसु योजनेषु दिवाकरः । तदुपर्यशीतिसङ्खययोजनेषु निशाकरः ॥ ३५ ॥ तस्योपरि च विंशत्य, योजनेषु ग्रहादयः । स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् || ३६ || जम्बूद्वीपे भ्रमन्तौ च द्वौ चन्द्रौ द्वौ च भास्करौ । चत्वामे लवणाम्भोधी, चन्द्राः सूर्याश्व कीर्तिताः ॥ ३७ ॥ धातकीखण्ड के चन्द्राः सूर्याच द्वादशैव हि । कालोदे द्विचत्वारिंशचन्द्राः सूर्याथ कीर्तिताः ॥ ३८ ॥ gure सितिन्द्राः सूर्याच मानुषे । क्षेत्रे द्वात्रिंशमिन्दु ऊर्यायां च तं भवेत् ॥ ३६ ॥ मानुषेोत्तरतः पञ्चाशद्योजन सहस्रकैः । चन्द्रैरन्तरिताः सूर्याः, सूर्यैरन्तरिताश्च ते मानुषक्षेत्र चन्द्रार्कप्रमाणार्धप्रमाणकाः । तत्क्षेत्र परिधेषु द्वया, वृद्धिमन्तच सङ्खयया ॥ ४१ ॥ स्वयम्भूरमणं व्याप्य घण्टाकारा असंख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः || ४२ || समभूमितलादुद्भू, सार्धरज्जौ व्यवस्थितौ । कल्पावनत्वसम्पत्ती, सौधर्मेशाननामक ॥ ४३ ॥ सार्धरज्जुद्वये स्यातां समानौ दक्षिणोत्तरौ । सनत्कुमार- माहेन्द्रौ देवलोकौ मनोहरौ ॥ उद्धर्वलोकस्य मध्ये च ब्रह्मलोकः प्रकीर्तितः । तद्वै लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥४५ ॥ देवलोकः सहस्रारोऽथाष्टमो रज्जुपश्चके । एकेन्द्रौ चन्द्रवद् वृत्तावानत प्राणतो ततः ॥ ४६ ॥
।।
४० ।।
४४ ॥
१ स्तलम् - इति धर्मसं. टीकायां पाठः ॥ २ सूर्यैरन्तरिताश्चन्द्राश्चन्द्रेरन्तरिताश्व ते' इति धर्मसमइटीकायां पाठः || ३ चन्द्रार्केसं ॥ ४ 'वृद्धिमन्तः स्वसंख्यया'- इति धर्मर्स, टीकायां पाठः ॥
६७ द्वारे
करण सप्त
भावनाः
गाथा
५७२
५७३
प्र. आ.
१६०
॥४६४॥