SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके | ॥२६॥ बज्ज १५ हरिणो १६ छगलो १७ नंदावत्तो १८ य कलस १९ 'कुम्मो २० य। ३० द्वारे नीलप्पल २१ संख २२ फणी २३ सीहो २४ य जिणाण चिन्धाई ॥३०॥ | वर्णः 'वसहे' त्यादि गाथाद्वयम् , वृषभो गजस्तुरगो मर्कटः क्रोचः कमलं च स्वस्तिकश्चन्द्रो मकरः गाथा श्रीवत्लो गण्डको महिषो वराहश्च श्रोनच वज्र' हरिणश्छगलो नंदावतेश्व कलशः कूर्मश्च नीलोत्पलं शङ्कः फणी सिंहव जिनाना-नाभेयादीनां चिह्नानि-लाञ्छनानि क्रमेण ज्ञातव्यानीति ॥३७६-३८०॥२९॥ ३८२ इदानी त्रिंशतमं 'वन्ना' इति द्वारमाह प्र.आ.६६ पउमाभ-वासुपुजा रत्ता ससि-पुप्फदंत ससिगोरा । सुब्वय नेमी काला पासो मल्लो पियंगामा ॥३१॥ 'वरतवियकणयगोरा सोलस तिथंकरा मुणयन्वा । एसो वनविभागो चउवीसाए जिणिंदाणं ॥३८२।। [तु आवश्यकनियुक्ति ३७६-३७७] । 'पउमे' त्यादि गाथाद्वयम् , पद्मप्रभ-वासुपूज्यौ जपापुष्पवद्रक्तौ, शशि-पुष्पदन्तौ-चन्द्रप्रभसुविधी शशिगौरी-चन्द्रचारुरुची, सुव्रत-नेमिनौ इन्द्रनीलमणिवत्कालौ, पार्श्व-मद्धिजिनौ प्रियङ्ग्वाभौ, प्रियगुः-फलिनीतरुस्तदाभो नीलावित्यर्थः । वरम्-अकृत्रिम तापितं यत्कनकं तद्वद्गौराः शेषाः षोडश तीर्थङ्करा ज्ञातव्याः, एष वर्णविभागवतुर्विशतेस्तीर्थकराणामिति ॥३८१-३८२॥३०॥ १ कुमो नी० सं ॥ २ चिन्हाई-सं. । चिण्हाई-ता. ॥ ३ वरकणगतविभगोरा-माव. नि. (३७७) ॥ ४०शतिस्ती० सं. ॥ ॥२६॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy