SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रवचन २६ द्वारे सारोद्धारे सटीके लछिनानि गाथा३७४ ॥२६ ॥ ३८. प्र.आ.९६ स्वामिनः परिपूर्ण धनुः शतम् । 'वसहोण जा अणंतो' ति सुविधेरनन्तरं यावदनन्तजिनस्तावत्तीर्थकृतस्तनुमानविषये क्रमेण दशभिर्दशभिर्धनुर्मिींना वक्तव्याः । ततोऽयमर्थः-सुविधिजिनतनुमानाद्धनु:शतलक्षणादृशस्वपनीतेषु शीतलम्य नबतिर्धन पि देहमानम् , एवं श्रेयांसस्य अशीतिर्धनूषि, वासुपूज्यस्य सप्ततिः, विमलस्य षष्टिः, अनन्तजिनस्य पञ्चाशद्धनू पि । 'पंचूणा जाव जिणनेमि' ति अनन्तजिनादनन्तरं तीर्थकृतः क्रमेण पञ्चभिः पञ्चभिन्यू नास्तावद्वक्तव्या यावन्नेमिजिनः । ततश्चायमर्थ:-अनन्तजिनदेहमानात्पश्चाशद्धनुःस्वरूपात पञ्चमूद्धृतेषु धर्मजिनस्य पञ्चचत्वारिंशद्धनू षि देहमानम् , एवं शान्तिनाथस्य चत्वारिंशद्वनू पि, कुन्थुनाथस्य पश्चत्रिंशदनू'पि, अरस्वामिनस्त्रिंशत् , मल्लिजिनस्य पञ्चविंशतिः, मुनिसुव्रतस्य विंशतिः, नमिनाथस्य पञ्चदश, अरिष्टनेमेर्दश धनूषि, नवहस्तग्रमाणः पार्श्वस्वामी, सप्तहस्तप्रमाणश्च वीरजिनः । इत्येवमुत्सेधाङ्गुलेन--'परमाणू रह रेणू नसरेणू' इत्यादिक्रमनिष्पन्नेन शरीरमानमिदं जिनवराणां विजेयमिति ||३७७-३७८॥२८॥ साम्प्रतं 'लंछणाणि' ति एकोनत्रिंशत्तमं द्वारमाहःवसह ? गय २ तुरय ३ वानर ४ 'कूचो ५ कमलं च ६ सथिओ ७ चंदो ८ । मयर ९ सिरिवच्छ १० गंडय ११ महिस १२ वराहो १३ य सेणो १४ °य ॥३७९॥ ' -.-..........। -- - ----monummin e nior- ms. cimmin .१ कूतू-मु०॥ २ मंडो मसं. ता. ॥ ३ य-सं. नास्ति ।। । .... ! ! PHOTOSH
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy