SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥२६२॥ इदानीं 'वयपरिवारो' ति एकत्रिंशत्तमं द्वारमाह - ३१ द्वार एगो 'भयवं वीरो पासो मल्ली 'य तिहि तिहि सरहिं । व्रतभगवपि वासुपुज्जो "छहिं पुरिससएहि' निक्खंतो ॥३८३॥ उग्गाणं भोगाणं रायपणाणं च वत्तियाणं च । परिवार गाथा चउहिं सहरसहिं उसहो सेसा १९ सहस्सपरिवारा॥३८४[आव.नियुक्ति २२४-२२५] 'एगो' इत्यादि गाथाद्वयम् , तत्र एको भगवान् वीरो-वर्धमानस्वामी प्रवजितः, न केनापि सह ३८३. तेन व्रतं गृहीतमित्यर्थः । पार्श्वनाथो भगवांश्च मल्लिस्त्रिभिस्त्रिभिः शनैः सह व्रतमग्रहीत , अत्र च (३८४ प्र.आ.९ मल्लिस्वामी स्त्रीणां पुरुषाणां च प्रत्येक विभिस्त्रिभिः शतैः सह प्रबजितः, ततो मिलितानि षट् शतानि । भवन्ति । यत् सूत्रे त्रिभिः शतैरित्युक्तं तत्र केवलाः स्त्रियः पुरुषा या गृहीताः, द्वितीयः पुनः पक्षः सन्नपि । न विवक्षित इति सम्प्रदायः । स्थानाङ्गटीकायामप्युक्तम्-"मल्लिजिनः स्त्रीशतैरपि त्रिभिः" [पृ. १७८ B] इति, भगवानपि वासुपूज्यः षड्भिः पुरुपशतैः सह निष्क्रान्त:-संसारकान्तारान्भिर्गतः प्रव्रजित इति यावत् । उग्राणाम्-आरक्षकस्थानीयानाम् , भोगाना-गुरुपायाणाम् , राजन्याना-मित्रप्रायाणाम् , क्षत्रियाणासामन्तादीनाम , सर्वसङ्ख्यया चतुर्भिः सहस्र : सह ऋषमा-प्रथमो जिनो निष्क्रान्तो व्रतं जग्राहेत्यर्थः । शेपास्तु-धीर-पार्श्व-मल्लि-चासुपूज्य-नाभेयव्यतिरिक्ता जिना अजितादय एकोनविंशतिः सहस्रपरिवारा:एकपुरुषसहस्रसहिताः प्रामाजिपुरिति ॥३८३-३८॥३१॥ ॥२६२॥ १ भगव-मुः ॥ २ भ-आव नि. ॥ ३ भयवं च-आव. नि. ।। ४ छहि-आव. नि. ॥५०एहि-आव.नि.॥ आण-आव, नि.| सहस्सेहुसभो-भाव, नि.॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy