SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३२ द्वा प्रवचनसारोद्धारे सटीके सर्यायुः गाथा ३८५३८७ प्र.आ.. ॥२६३॥ इदानीं 'सव्वाउयं' ति द्वात्रिंशसमं द्वारमाह - चउरासीइ १ विसत्तरि २ सट्ठी ३ पन्नास ४ मेव लक्खाइ । चत्ता ५ तीसा ६ वीसा ७ दस ८ दो ९एगं १० च पुच्चाणं ॥३८५॥ 'चउरासी ११ पावत्तरी १२ य सट्ठी १३ य होइ वासाणं । तीसा १४ य दस १५ य एग एवमेए सयसहस्सा ॥३८॥ पंचाणउइ सहस्सा १७ चिउरासोई १८ य पंचवन्ना १६ य । तीसा २० य दस २१ य एगं २२ सयं २३ च थावत्तरी २४ चेव ॥३८७। [आव. नियुक्ति ३०३-३०५] 'चउ' इत्यादि गाथात्रयम् , तत्र प्रथमजिनस्य सर्वायुश्चतुरशीतिः पूर्वाणां लक्षाणि, श्रीअजितस्य द्विसप्ततिः पूर्वलक्षाः, श्रीसम्भवस्य षष्टिः पूर्वलक्षाः, श्रीअभिनन्दनस्य पश्चाशत्पूर्वलक्षाः, श्रीसुमतेश्चत्वारिशत्पूर्वलक्षाः, श्रीप्रमप्रभस्य त्रिंशत्पूर्वलक्षाः, श्रीसुपार्श्वस्य विंशतिः पूर्वलक्षाः, श्रीचन्द्रप्रभस्य दश पूर्वलक्षाः, श्रीसुविधेट्टै पूर्वलक्षे, श्रीशीतलस्य एक पूर्वलक्षम् । तथा श्रेयांसस्य चतुरशीतिवर्षाणां शतसहस्राणि लक्षाणीत्यर्थः, श्रीवासुपूज्यस्य द्विसप्ततिवर्षलक्षाः, श्रीविमलस्य षष्टिवर्षलक्षाः, श्रीअनन्तस्य त्रिंशद्वर्पलक्षाः, श्रीधर्मस्य दश वर्षलक्षाः, श्रीशान्तेरेकं वर्पलक्षम् । तथा श्रीकुन्योः पञ्चनवतिवर्षसहस्राः सर्वायुः, श्रीअरजिनस्य चतुरशीतिवर्षसहस्राः, श्रीमल्लेः पञ्चपश्चाशद्वर्षसहस्राः, श्रीसुव्रतस्य त्रिंशद्वर्षसहस्राः, श्रीनमेर्दश १ चउरासीई-आव. नि. ॥ 8 एवं एए-मु. ॥ २ चउरासीय-जे.॥ mia ॥२६३
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy