SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ||२६४॥ वर्षसहस्राणि श्रीनेमेरेकं वर्षसहस्रम् श्रीपार्श्वनाथस्य एकं वर्षशतम्, श्रीवीरजिनस्य च द्विसप्ततिरेव वर्षाणीति ॥ ३८५-३८७|३२|| इदानीं 'सिवगमणपरिवारो' ति त्रयस्त्रिंशत्चमं द्वारमाह एगो 1 भगवं वीरो 'तेत्तोसाए सह निन्दुओ पासो । छत्तीसेहि पंचहि सएहिं नेमी उ सिडिओ ॥ ३८८ ॥ पंचहि समणसएहिं मल्लो संती नवसएहिं तु । असए धम्मो सरहिं aft वासुपूज्वजिणो ॥ ३८९॥ सत्तसहस्सानंतर जिणस्स विमलस्स सहस्सा ' 1 पंच सयाह सुपासे पउमाभे तिष्णि अट्ठसया ॥ ३९०॥ [ आव. नि. ३०८-३१०] दसहिं सहरसेहिं उस हो सेसा उ सहस्सपरिवुडा सिडा । तित्थयरा उ दुबालस परिनिट्ठियअद्वकम्मभरा ॥३६१ || 'एगो' इत्यादि गाथात्रयम्, तत्र एकः - एकाकी सन् भगवान् श्रीवीरों ' 'निर्वृतो' निर्वाणं , त्रयत्रिशता साधुभिः सह निर्वृतः पार्श्वजिनः पट्त्रिंशदधिकैः पश्चभिः शतैः सह नेमिजिनः सिद्धिं गतः । पञ्चभिः श्रमणशतैः सह मल्लिजिनः, शान्तिजिनस्तु नवभिः श्रमणशतैः समम्, अष्टोत्तर १ तेत्तीसाइ आब. नि. ॥ २ छत्तीसपमा नि ॥ ३ नेभिगभ सिद्धि-ता. ।। ४ निर्वृत्तो- मु. एवमग्रेऽपि ॥ ३३ द्वारे शिवगमन परिवारः गाथा ३८८ ३६१ प्र.आ. ९७ ॥ २६४॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy