________________
प्रवचनसारोद्धारे सटीके
॥२३७॥
सहस्रा इति सर्वत्र योज्यम् २, पत्रिंशत् ३ त्रिंशत् ४ त्रिंशत् ५ विंशतिः ६ त्रिंशत् ७ अशीतिश्च ८ १७ द्वारे विंशतिः ६ दशमजिनेन्द्रय-शीतलस्य एकलक्षोपरि आर्यिकापट्कमिति, अयं भावार्थः-श्रीऋषभदेवस्य साध्वीमानं आर्यिकालक्षत्रयं जातम् , अजितजिनस्यार्यिकालक्षत्रयं त्रिशमहलं रधिकम् , सम्भवजिनस्यायिकालमत्रयं गाथा पत्रिंशन्सहस्र रधिकम् , अभिनन्दनस्य साध्वीलक्ष षटकं त्रिंशत्यहस्र रधिकम् , सुमतिजिनस्यार्यिकालक्षपञ्चकं त्रिंशत्महस्र रधिम् , पद्मप्रभस्यार्यिकालक्षचतुष्टयं विशतिसहस्र रधिकम् , सुपार्श्वजिनस्यार्यिकालक्षचतुष्टयं त्रिंशत्सहस्र रधिकम , चन्द्रप्रभजिनस्य साध्वीलमत्रयम अशीतिसहस्ररधिकम् , सुविधिजिनस्यार्यि- प्र.आ.८७ कालतमेकं विंशतिसहरत्रैरधिकम् , दशमजिनस्य श्रीशीतलस्य आर्यिकाणामेकं लक्षमाथिकापटक चेति । इदानीं श्रेयांमादिजिनसाध्वीमानमाह-श्रेयांसजिनस्य साध्वीनामेकं लक्षं सहसूत्र याधिकम् , श्रीवासुपूज्यस्य साध्वीनामेकं लक्षम् , श्रीविमलजिनस्यार्यिकालक्षं शताष्टाधिकम् , श्रीअनन्तजिनस्य द्विपष्टिमहस्राण्यार्यिकाणाम् , श्रीधर्मजिनस्य पुनरार्यिकाणां द्विषष्टिसहस्राणि चतुर्भिः शतैरधि कानि, 'श्रीशान्तिजिनस्यायिकाणामेकषष्टिसहस्राणि पड्भिः शतैरधिकानि, 'श्रीकुन्थुनाथस्यार्यिकाणां पष्टिमहस्राणि पड्भिः शतैरधिकानि, श्रीअरनाथस्यार्यिकाणां पष्टिसहस्राणि, श्रीमल्लिजिनस्यार्थिकाणां पश्चपञ्चाशत्सहस्राणि, श्रीमुनिसुव्रतस्यार्यिकाणां पश्चाशत्सहस्राणि, श्रीन मेरायिकाणाम् एकचत्वारिंशत्सहस्राणि, श्रीनेमेरार्यिकाणां चत्वारिंशत्सह- ॥२३७॥ स्त्राणि, श्रीपार्श्वजिनस्यार्यिकाणामष्टात्रिंशत्सहस्राणि, श्रीमहावीरजिनस्यार्यिकाणां पत्रिंशत्सहस्राणि, चः
१ समवायानसूत्रे शान्तिजिनस्य ८९००० आर्यिकाः (सू०८१) ॥ २ श्रीकुन्थुनाथजिनस्या-सं०।। ३ अरजिनस्या-सं.॥
merowimwidiowwwmmaliniantvlayalamwo
m