SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ १८ द्वारे क्रिया मानं गाथा Mom - समुच्चये प्रागुक्तार्यिकाणां सर्वसङ्ख्यामीलने यद्भवति तदाह-चतुश्चत्वारिंशल्लक्षाः षट् चत्वारिंशत्सहस्र चतुःप्रवचनसारोद्धारे शताधिकैः समग्राः-पूर्णा आर्याषट्कं च, एप आर्यिकाणां सङ्ग्रहः सर्व इति ॥३३५-३३६॥१७॥ सटीके 'वेचिय' ति अष्टादशं द्वारमाह वेउब्वियलहीणं बीससहस्सा सयच्छगम्भहिया १ । ॥२३॥ बीससहस्सा च उसय २ 'इगुणीससहस्स अट्ठसया ३ ॥३४॥ अगुणीलासहस्स।अहार उत्समा सोलसहस्स अट्ठसयं ६ । 'सतिसय पनरस ७च दस ८ तेरसबारससहस दसमे १०॥३४१॥ एकारस ११ दस १२ नव १३ अट्ठ १४ सत्त १५ छसहस १६ एगवन्नसया १७॥ सत्तसहस्स सतिसया १८ दोनि सहस्सा नव सयाइ १९ ॥३४२॥ दुन्नि सहस्सा २० पंचसय सहस्स २१ पन्नरससयाई नेमिमि २२ । एक्कारस सय पासे २३ सयाई सत्तेव वीरजिणे २४ ॥३४३॥ 'वेचियलहीणमित्यादि गाथाचतुष्कम् . वैक्रियलन्धिमतां-नानाविध क्रियरूपकरणशक्तानां मुनीनाम आद्यजिनेन्द्रम्प विंशतिः सहस्राणि षट्शताम्यधिकानि, श्रीअजितजिनस्य विंशतिसहस्राः सचतु:शताः-शतचतुष्टयाधिकाः, श्रीसम्भवजिनस्य एकोनविंशतिसहस्राः शताष्टकाधिकाः, श्रीश्रमिनन्दनस्य ३४३ प्र.आ.८८ २३८॥ १ अगु०-जे ॥ २ सासय-जे ॥३०आदिजिक-सं०॥ ASSES
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy