SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ARTHDomainewwwmousemininemmeeeeeeeewwer प्रवचन सारोद्धारे सटीके ॥२३६॥ एकोनविंशतिः सहस्राणि, श्रीसुमतिजिनस्य चतुःशताधिका अष्टादश सहस्राः, श्रीपद्मप्रभस्य पोडश सहस्राणि अष्टोत्तरशताधिकानि, श्रीसुपार्श्वजिनम्य 'शतायाधिकाः पञ्चदश सहस्त्राः, श्रीचन्द्रप्रभस्य १९ द्वारे चतदेशसहस्राः, श्रीसुविधस्त्रयोदशसहस्राः, श्रीशीतलम्य द्वादशसहसाः, श्रीश्रेयांसस्य एकादश सहस्राः, | वादिमानं श्रीवासुपूज्यस्य दश सहस्राणि, श्रीविमल जिनस्य नय सहस्राणि, श्रीअनन्तजिनस्य अष्टौ सहस्राणि, गाथा श्रीधर्मजिनस्य सप्तसहस्राणि, श्रीशान्तिनाथस्य पटसहस्राणि, श्रीकुन्युजिनम्य एकपञ्चाशत शतानि-पच सहस्राण्येकशताधिकानीत्यर्थः, श्रीअरजिनस्य सप्तसहस्राणि त्रिभिः शतरधिकानि, श्रीमलिजिनस्य द्वौ सहस्री नवशताधिको, श्रीमुनिसुव्रतम्य द्वौ सहस्रो, श्रीनमिजिनस्य पञ्च सहस्राः, श्रीनेमिजिनस्य पञ्चदश प्र.आ.८८ शतानि, श्रीपार्श्वजि नस्य कादश शतानि, श्रीवीरजिनस्य च शतानि मप्त वेति ॥३४०-३४३॥ १८॥ इदानी 'चाइ'ति एकोनविंशं द्वारं विवरीपुराह सड्वच्छसया दुवालस सहस्स १ यारस य च उसयभहिया २॥ बारे ३ कारससहसा ४ दससहसा छसयपन्नासा ५ ॥३४॥ छन्नई ६ चुलसीई ७ छहत्तरी ८ सहि ९ अट्ठवन्ना य १०। पन्नासाइ सयाणं ११ सयसीयाला हव बयाला १२ ॥३४५।। पत्तीसा १३ पत्तीसा १४ अट्ठावीसा १५ सयाण चउच्चीसा १६ ! विसहस्स १७ सीलससया १८ चउद्दस १२ पारस २० दससयाई २१॥३४६॥ १ लोकप्रकाशे तु क्रियाणां पञ्चदश सहस्रस्त्रिंशताधिकाः । (३२।४६५) इति ॥ २ लस्य-सं ॥ ३ छत्तीसा-मु.॥ ॥२३९॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy