SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके १९ द्वा वादिमा गाथा ३४४ ॥२४॥ प्र.आ.८ अट्ठसया २२ छक्ष सपा २३ चत्तारि सयाह २४ हुँति वीरम्मि ! वाइमुणीण पमाणं चवीसाए जिणवराणं ॥३४७॥ 'सड्डे 'त्यादि गाथाचतुष्कम् , प्रथमजिनस्य वादियतीनां द्वादशसहस्राः मार्धषट्शताः पञ्चाशदधिकैः पङिभः शतैरधिका इत्यर्थः, श्रीअजितजिनस्य द्वादशसहस्राश्चतुःशताधिकाः, श्रीसम्भवस्य द्वादशसहस्राः, श्रीअभिनन्दनस्य एकादशसहस्राः, श्रीमुमतिजिनस्य दशसहस्राः पञ्चाशदधिकषट्शताधिकाः । ___ 'छन्नई' इत्यादि गाथायामुत्तरार्धवर्ति शतानामिति पदं सर्वत्र सम्बध्यते, ततः श्रीपद्मप्रभम्य वादिना 'पण्णवतिः शतानाम् , कोऽर्थः ?-नवसहस्राः षट्शतैरधिका इति, श्रीसुपार्श्वजिनस्य चतुरशीतिः शतानाम, चतुर्भिः शरैरधिकानि अष्टौ 'सहस्राणीत्यर्थः, चन्द्रप्रभस्य पटसप्ततिः शतानाम् , षड्भिः शतैरधिकानि सप्त सहस्राणीत्यर्थः "श्रीसुविधिजिनस्य पष्टिः शतानाम् , षट् सहस्राणीत्यर्थः, श्रीशीतलजिनस्य अष्टपञ्चाशच्छतानाम् , पश्च सहस्रा अष्टशताधिका इत्यर्थः, श्रीश्रेयांसस्य पञ्चाशत् शतानाम् , पश्च सहस्राणीत्यर्थः, श्रीवासुपूज्यस्य सप्तचत्वारिंशच्छतानि, चत्वारः सहस्राः सप्तशताधिका इत्यर्थः, 'अहवा पायाल' ति अथवा मतान्तरेण श्रीवासुपूज्यस्य द्विचत्वारिंशच्छतानि, चत्वारः सहस्राः शतद्वयाधिका इत्यर्थः, श्रीविमलजिनस्य द्वात्रिंशच्छतानि, त्रीणि सहस्राणि शतद्वयाधिकानीत्यर्थः, श्रीअनन्तजिनस्य द्वात्रिंशच्छतानि, श्रीधर्मजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयमष्टशताधिकमित्यर्थः, श्रीशान्तिनाथस्य शतानां १ षण्णावतिशतानां-मु. ॥ २ समवायाङ्गामिप्रायेण ८६०० (सू-८६) ।। ३ सहस्राः च.जे.सं.॥४ सुविधेर्जिनस्य मु.॥५ लोकप्रकाशे ३६००(३२/६०६)॥ ॥२४
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy