SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥२४९॥ „ चतुर्विंशतिः, द्वे सहस्रं शतचतुष्टयाधिके इत्यर्थः, श्री कुन्थुजिनस्य द्वे सहस्र श्रीअरनाथस्य षोडश शतानि षट्शताधिकं सहस्रमित्यर्थेः, श्रीमल्लिजिनस्य चतुर्दशशतानि शतचतुष्टयाधिकं सहस्रमित्यर्थः, श्रीमुनि सुव्रतस्य द्वादशशतानि सहस्रमेकं शतद्वयाधिकमित्यर्थः, श्रीनमिजिनस्य दश शतानि सहस्रमित्यर्थः, श्रीनेमिजिनस्य अष्ट शतानि, श्रीपार्श्वजिनस्य पट् शतानि श्रीवीरजिनस्य चत्वारि शतानि भवन्ति इति वादिमुनीनांवादसमरेषु सुरासुरैरप्यजेयानां यतीनां प्रमाणं क्रमेण चतुर्विंशतेर्जिन वराणामिति ॥ ३४४-३४७॥१९॥ इदानीं 'अवही 'ति विंशतितमं द्वारमाह- ओहिनाणिनी नउई १ चनवर २ छण्णवइसयाणि ३ । अट्ठानवइसयाई ४ एक्कारस ५ दस ६ नवसहस्सा ७ ॥३४८ ॥ असीई ८ चुलसी ९ बहत्तरी १० सठ्ठी ११ चउप्पण १२ अट्ठचत्ताला १३ । तेयाला १४ छत्तीसा १५ तोसा १६ पणवीस १७ छवोसा १८ ॥ ३४९ ॥ धावीसा १९ अहारस २० सोलस २१ पनरस २२ चउदस सग्राणि २३ । तेरस २४ साहृण सथाई ओहिनाणीण वोरस्स ॥ ३५० ॥ 'ओहो 'त्यादिगाथात्रयम्, तत्रादिजिनस्य अवधिज्ञानिमुनीनां नवतिशतानि, नव सहस्राणीत्यर्थः, श्री अजितजिनस्य चतुर्नत्रतिशतानि, नव सहस्राचतुर्भिः शतैरधिका इत्यर्थः, श्रीसंभवजिनस्य षण्णवति * लक्षद्वयं तथा पञ्चचत्वारिंशत्सहस्रकाः । [ २४५२०८ ] अष्टादये द्वे शते सर्वे लसदुवैक्रियलब्धयः ॥ -लो. प्र. (३२३१०१२) ॥ २० द्वारे अवधिमान गाथा ३४८. ३५० प्र. आ. ८ ॥२४१॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy