SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ wwwmanानान प्रवचन सारोद्धारे। २०द्वारे | अवधिमा गाथा सटीके ॥२४२॥ प्र.आ.८' शतानि, नवसहस्राः षड्भिः शतैरधिका इत्यर्थः, श्रीअभिनन्दनस्य अष्टानवतिशतानि, नवसहस्रा अष्टशतैरधिका इत्यर्थः, श्रीसुमतिजिनस्य एकादश पहलाकि, श्रीप्रमस्य दश सहस्राणि, श्रीसुपार्श्वस्य नव सहस्राः; अत्र 'यावीसे' त्यादितनीयगाथायां द्वितीयपादयति 'सयाणि'त्ति (ग्रन्थान ३०००) पदमशीत्यादिपदेषु योज्यते, ततः श्रीचन्द्रप्रभस्य अशीतिशतानि, अष्टौ सहसा इत्यर्थः, श्रीसुविधिजिनस्य चतुरशीतिशतानि, अष्टौ सहस्राश्चतुर्भिः शतैरधिका इत्यर्थः, श्रीशीतलजिनस्य द्विसप्ततिशतानि, सप्तसहस्राः शतद्वयाधिका इत्यर्थः, श्रीश्रेयांसजिनस्य पष्टिशतानि, महसूपट्कमित्यर्थः, श्रीवासुपूज्यस्य चतुष्पञ्चाशच्छतानि, पश्च सहम्राश्चतुःशताधिका इत्यर्थः, श्रीविमलजिनस्य अष्टचत्वारिंशच्छतानि, चत्वारः सहस्रा अष्टशताधिका इत्यर्थः, श्रीअनन्तजिनम्य त्रिचत्वारिंशछतानि, चत्वारः सहस्राः शतत्रयेणाधिका इत्यर्थः, श्रीधर्मजिनस्य पत्रिंशच्छतानि, महसूत्रयं षड्भिः शतेरधिकमित्यर्थः, श्रीशान्तिनाथस्य विशच्छतानि, प्रथः सहस्रा इत्यर्थः, श्रीकुन्थुनाथस्य 'पञ्चविंशतिशतानि, सहस्रद्वयं पञ्चशताधिकमित्यर्थः, श्रीअरनाथस्य पड्विंशतिशतानि, द्वौ सहस्रो पट शताधिकावित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं द्विशताधिकमित्यर्थः, श्रीमुनिसुव्रतस्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोड. शशतानि, सहस्रमेकं षट्शताधिकमित्यर्थः, श्रीनेमिजिनम्य पश्चदशशतानि, एकः सहस्रः शतपश्चकाधिक १.समवायाङ्गाभिप्रायेण ९१०० (सू. ११) ।। २ समवायाङ्गाभिप्रायेण ५९०० (सू.५६) । ३ समवायाङ्गामिप्रायेण ३६०० (सू.३६) । १२४२॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy