SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥२१६|| पोहिल ९ सय कित्तिजिणं १० मुनिसुव्वय ११ अमम १२ निक्कसायं च १३ । जिणनिष्लाय १४ सिरिनिमम १५ जिनचित्तगुत्तं १६ च ॥२९४॥ पणमामि समाहिजिणं १७ संवरण १८ जसोहरं १९ विजय २० 'मल्लि २१ । देवजिण २२ऽतविरियं २३ भद्दजिणं २४ भाविमरहमि ||२९५|| "भरती संपई' त्यादि, भरते-मारते क्षेत्रेऽतीतान् सम्प्रति-वर्तमानान् भाविनो भविष्यतश्च जिनान् चन्ामहे चतुर्विंशतिम् ऐखते ऐवतक्षेत्रेऽपि सम्प्रतिवर्तिनो भाविनश्व नामतो नामानि गृहीत्वेत्यर्थः, इदं च विशेषणं भारतजिनेष्वपि सम्बन्धनीयम् ऐवतेऽतीतजिननामानि न ज्ञायन्ते ततो वार्तमानि भविष्यज्जिनवन्दनमेवोद्दिष्टम्, वन्दे - अभिवादये स्तौमि चेत्यर्थः ॥ २८७॥ 1 तान्येव नामानि भारतातीतजिनानामाह- 'केवलनाणी'त्यादि गाथा वयम् केवलज्ञानी १ निर्वाणी २ सागरो जिनो ३ महायशाः ४ विमलो ५ नाथसुतेजाः अन्ये सर्वानुभूतिमाहुः ६ श्रीधरी ७ दत्तः ८ दामोदरः ९ सुतेजा १० इति प्रथमगाथायां दश ॥ २८८|| स्वामिजिनः ११. चः समुचये, शिवाशी अन्ये मुनिसुव्रतमाहुः १२ सुमतिः १३ शिवगतिर्जिन १४ श्राबाधः अन्येऽस्तागमाहुः १५, नाथनेमीश्वरो १६ ऽनिलो १७ यशोधरो १८ जिनकृतार्थश्व १६ इति गाथायामस्यां नव जिनाः ॥ २८९॥ १-४६८ तमगाथायात्रेत्र 'मल्लनामा' पाठ: ।। २ ऐरवतेऽपि सं. ॥। ७ द्वारे भरतैरा वत त्रिकाल जिन नामानि गाथा २८७ ३०३ प्र.आ.८० ॥२१६॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy