________________
प्रवचनसारोद्धारे
॥१३३॥
विनाशयति स्वकीयगुणान माधुर्यादीन् स्वायमानमिति स्वादिम, न चैतन्निरुक्तं कल्पनामानं स्वकीयमिति जयं भ्रमन रौनीति भ्रमरः हिनस्तीति सिंह इत्यादीनां निरुक्तशब्दानां व्याकरणेषु 'पृषोदरादीनि यथोपदिष्ट'मिति सूत्रेषु प्रसिदत्वादिति न चेदमत्र वक्तव्यमेवंविधच्युत्पत्तो भेदचतुष्टयीन युज्यते, तथाहि-यथोदना
1४ प्रत्यादिकमश्यते तथाऽऽग्नालादिकमपि पीयतेऽश्यते इति तथा खजूरादिकमपि खाद्यतेऽश्यते इति तथा गुडा
ख्यानद्वारे दिकमपि स्वाद्यते, कोऽर्थः १ अश्यत इति, ततः परमान एलिस परेशादा इति भेदकल्पनमयुक्तं, एवं
अशनादिसमयभणिनिरुक्तविधिनाऽप्ये कार्थत्वमेवेषामिति, अत्र नमः, अस्त्येतत् परं बालतथाविधज्ञानविकलादीनां सुम्बायबोधाय विशिनद्रव्याणां सुखपरिहाराय च भेदकल्पनाऽपि नायुक्तेनि, लोकेऽपि भक्ष्यत्वे तुल्येऽपि भेदो दृश्यने, तथा च वक्तारो भवन्ति-कूरखण्डमण्डकानेतान् भोजयत, एतान् पानीयं द्राक्षापानीयादिपानकं च पाययन, एतान् बालान् गुडधानाखजूरनालिकेगदिकां सुखादिका खादयत, एतान दुर्ललितान् ताम्बूलं च पञ्चसुगन्धं स्वादयन इत्यादि, तथाऽत्रापि भेदकल्पना न्यायवती।। तत्र अशनमाह
असणं ओयण सत्थुगमुग्गजगाराइ स्वज्जगविही य। खीराइ सूरणाई मडगपभिई य विन्नेयं ॥२०७॥ पाणं सोवीरजवोदगाइ चित्तं मुराइयं चेव । आउकाओ सब्यो कक्कडगजलाइयं च तहा ॥२०८॥ .
१३३॥