________________
प्रवचन
सारीद्वारे
।। १३४ ।।
भोसं दनाई खज्जूरगनालिकेर दक्खाई। कक्कडिअंबगफणसाइ बहुविहं खाइमं नेयं ॥ २०९ ॥ दंतवणं तंबोलवितं तुलसीकुडगाईयं । महुपिप्पलिस ठाई अणेगहा साइमं नेयं ॥ २१० ॥ पामि सरवई वाइम पवन्नअंसओ भणिओ । साइम गुलमविगई सेसाओ सत्त असणंमि ॥ २१२ ॥
'असण' मित्यादि, आदिशब्दः स्वगतानेक भेदसूचकः सर्वत्र सम्बध्यते, तत ओदनादि सक्त्वादि मुद्रादि, जगार्यादि, जगाशब्देन समयभाषया रव्या भण्यते, तथा खाद्यकविधिश्व खाद्यकमण्डिका मोदकसुकुमारिकाघृतपूरलपन श्रीस्वर्गच्युताप्रभृतिषकान्नविधिः, तथा श्रीरादि, आदिशब्दादधिघृततक्रतीमनरसालादिपरिग्रहः, तथा सूरणादि, आदिशब्दादाईकादिसकल वनस्पतिविकारव्यञ्जनपरिग्रहः, मण्डकप्रभृति च, मण्डकाः प्रभृतिर्यस्य ठोकाकुल्ल रिकारिका प्रमुखवस्तुजातस्य तन्मण्डकप्रभृति विज्ञेयं ज्ञातव्यमशनमिति ||२०७ ||
सम्प्रति पानमाह- पान' मित्यादि, सोधीरं काञ्जिकं यवोदकादि-यवधावनमादिशब्दापटिकादितण्डुलकोद्रवधावनादिपरिग्रहः, तथा चित्र' नानाप्रकारं सुरादिकं चैव, आदिशब्दात्सरकादिपरिग्रहः, तथाऽष्काय: 'सर्वः' सरःसरित्कूपादिस्थानसम्बन्धी, तथा कर्कटकजलादिकं च, कर्कटकानिचिटकानि तन्मध्यवर्ति जलं २ तदादिर्यस्य तत्कर्कटकजलादिकं, आदिशब्दात् खजू रद्राक्षादिचिञ्चिणिकापासुरसादिग्रहः, एतत्सर्वं पानं ॥२०८॥
सम्प्रति खादिममाह - 'भत्तोस' मित्यादि भक्तं च तद्भोजनमोषं च दाय' भक्तीष, रूढितः परिभ्रष्टचनकगोधूमादि, 'दन्त्यादि' दन्तेभ्यो हितं दन्त्यं - गुन्दादि आदिशब्दाच्चारुकुलिकाखण्डे
४ प्रत्या
रूपानद्वारे
अशनादि
स्वरुप
॥१३४॥