SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे ।।१३५ ।। क्षुशर्करादिपरिग्रहः, यद्वा दन्तादि देशविशेषप्रसिद्धं गुडसंस्कृतदन्तपचनादि, तथा खजुरनालिकेरद्राक्षादिः, आदिशब्दादशोकवदामादिपरिग्रहः, तथा कर्कटिकाम्रपनसादि, आदिशब्दात्कदल्या दिफलपटलपरिग्रहः, बहुविधं खादिमं ज्ञेयम् ॥। २०९ ।। स्वादिममाह - 'दंतवण' मित्यादि, दन्ताः पूयन्ते - पवित्राः क्रियन्ते येन काष्ठखण्डेन तद्दन्तपावनं, ताम्बूलं- नागवल्लीपत्र पूगफलजातिफलादिरूपं चित्रं - अनेकविधं तुलसीकुहेडकादि, तुलसीपत्रिकाविशेषः कुडका-पिण्डाद्रकः, आदिशब्दाज्जीरकहरितादिपरिग्रहः, मधुपिप्पलिशुष्ठ्यादि आदिशब्दाद्गुड मरिचाज मोदजी र कहरीतकी विभीतकामल की कटुभाण्डादिपरिग्रहः, अनेकधा स्वादिमं ज्ञेयम् ॥ २१०|| साम्प्रतं दशानां विकृतीनां मध्ये का कुत्राऽऽहारेऽवतरतीत्याह- 'पाणंमी' त्यादि, पानाहारे सरकविकृतिरवतरति, 'खादिमे' खादिमाहारे पकान्नांशको गुडधानादिषु पक्कगुन्दावयवादिको भणितः, स्वादिमे गुडमरूपादिविकृतिश्वतरति शेषा:- क्षीरदधिघृततैल पक्वान्ननवनीतमसरूपाः सप्त विकृतयोऽशनरूपे आहारेऽवतरन्तीति ॥२११॥ प्रत्याख्यानं च कृतमप्येतैः कारणैः विशुद्धं भवतीत्याह फासियं पालियं चेव, सोहियं तौरियं तहा । faत्तियमराहियं चेव, जपज्जा एरिसम्मि उ ॥ २१२ ॥ ४ प्रत्या ख्यानद्वारे शुद्ध प्रत्था ख्यान कारण स्वरुपं ॥ १३५॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy