________________
प्रवचन
सारोद्वारे
।।१३५ ।।
क्षुशर्करादिपरिग्रहः, यद्वा दन्तादि देशविशेषप्रसिद्धं गुडसंस्कृतदन्तपचनादि, तथा खजुरनालिकेरद्राक्षादिः, आदिशब्दादशोकवदामादिपरिग्रहः, तथा कर्कटिकाम्रपनसादि, आदिशब्दात्कदल्या दिफलपटलपरिग्रहः, बहुविधं खादिमं ज्ञेयम् ॥। २०९ ।।
स्वादिममाह - 'दंतवण' मित्यादि, दन्ताः पूयन्ते - पवित्राः क्रियन्ते येन काष्ठखण्डेन तद्दन्तपावनं, ताम्बूलं- नागवल्लीपत्र पूगफलजातिफलादिरूपं चित्रं - अनेकविधं तुलसीकुहेडकादि, तुलसीपत्रिकाविशेषः कुडका-पिण्डाद्रकः, आदिशब्दाज्जीरकहरितादिपरिग्रहः, मधुपिप्पलिशुष्ठ्यादि आदिशब्दाद्गुड मरिचाज मोदजी र कहरीतकी विभीतकामल की कटुभाण्डादिपरिग्रहः, अनेकधा स्वादिमं ज्ञेयम् ॥ २१०|| साम्प्रतं दशानां विकृतीनां मध्ये का कुत्राऽऽहारेऽवतरतीत्याह- 'पाणंमी' त्यादि, पानाहारे सरकविकृतिरवतरति, 'खादिमे' खादिमाहारे पकान्नांशको गुडधानादिषु पक्कगुन्दावयवादिको भणितः, स्वादिमे गुडमरूपादिविकृतिश्वतरति शेषा:- क्षीरदधिघृततैल पक्वान्ननवनीतमसरूपाः सप्त विकृतयोऽशनरूपे आहारेऽवतरन्तीति ॥२११॥
प्रत्याख्यानं च कृतमप्येतैः कारणैः विशुद्धं भवतीत्याह
फासियं पालियं चेव, सोहियं तौरियं तहा । faत्तियमराहियं चेव, जपज्जा एरिसम्मि उ ॥ २१२ ॥
४ प्रत्या ख्यानद्वारे
शुद्ध
प्रत्था
ख्यान
कारण
स्वरुपं
॥ १३५॥