SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ४.प्रत्याख्यानद्वारे ॥१३६॥ प्रत्याख्यानकारण स्वरुप उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं च असई सम्मं उचओगपडियरियं ।।२१३।। गुरुदत्तसेसमायणसेवणयाए य सोहियं जाण । पुण्णेवि धेवकालावस्थाणा तीरियं होह ॥२१॥ भोयणकाले अमुगं पञ्चक्रवायंत्ति भुज कित्तीयं । आराहियं पयारेहिं सम्ममेएहिं निवियं ॥२१५|| वयभंगे गुरुदोसो धेवरसवि पालणा गुणकरी छ । गुरुलाघवं च नेयं धम्ममि अओ उ आगारा । २१६।। 'फासिय मित्यादि, स्पृष्टमित्यस्य स्थाने प्राकृते फासियमिति भवति, स्पों वा सजातोऽस्येति इतचि स्पर्शितमिति वा, तब प्रत्याख्यानग्रहणकाले विधिना प्राप्त, पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षित, शोभित-गादिप्रदत्तशेषभोजनाऽऽसेवनेन राजितं. तीरितं-पूर्णेऽपि प्रत्याख्यानक वधौ किश्चिदधिककालावस्थानेन तीरं नीतं, कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यानं कृतं तत्पूर्णमधुना भोश्ये इत्युच्चारणेन शब्दितं, आराधितं चैव-एमिरेव प्रकारैः सम्पूर्ण निष्ठा नीतं यस्मादेवम्भूतमेवैतदईदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्मादीदृशे प्रत्याख्याने यतेत एवविध एवं यत्नः कर्तव्य इति ॥२१२॥ ॥१३६॥ Www w wwwwwe Reso
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy