________________
............mamminiminauguranslatioNARINAMATPORNOWN
प्रवचन
अथ ग्रन्थकारः स्वयमेवैतानि पदानि विवृणोति-"उचिए' त्यादि गाथाप्रयं, उचिते काले विधिना प्रत्या. मारोदार प्राप्त या स्पृष्टं ताणितम् , इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगवबुध्यमानः स्याना मूर्यऽनुगते एवं स्वमाक्षितया चेत्यस्थापनाचार्यसमक्षं वा स्वयं प्रतिपन्न विवर्शितप्रत्याख्यानः पश्चाच्चारित्र.
शुद्ध११३७॥ पवित्रगात्रस्य गुगः समीपे सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागद्वेषादिविकथादिरहितः
प्रत्यासयंत्रोपयुक्तः प्राञ्जलिपुटो लघुतर शन्देन गुरुवचनमनूच्चरन यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं
ख्यानभवतीति, तथा पालिनं चामनिरन्तरमुपयोगेन सम्यग् प्रतिजागरितम् ॥२१३॥
कारणगुरुदत्तशेष भोजनाऽऽसेवनया च शोभितं जानीहि, पूर्णेऽपि प्रत्याख्यानकाले स्तोककालावस्थाना- स्वरुप तीरितं भवतीति ।।२१४।।
___ भोजनकालेऽमुकं प्रत्याख्यातमिति भणित्वा भुञ्जानस्य कीर्तितम् , आराधितं प्रकारैः सम्यगेतैः पूर्वोक्तै निष्ठां नीमिति ॥२१५॥
प्रत्याख्यानं चापवादरूपाऽऽकारसहितं कर्तव्यम् , अन्यथा तु भङ्गः स्यात् , स च महते दोषायेति कथयन्नाह-'वयभंगे'त्यादि, बतभङ्गे-नियमभङ्गे गुरु:-महान् दोषो-दूषणमशुभकर्मबन्धादिरूपं भगवदाज्ञाविराधनात् , तथा स्तोकस्यापि-अल्पस्यापि आस्ता महतः पालना-आराधना गुणकरी तु-कर्मनिर्जरालक्षणोपकारकारिण्येव, विशुद्धपरिणामरूपत्वात् , तथा गुरु च-सारं लघु च-असारं तयोर्मावो गुरुलापर्व तच्च ज्ञातव्यम् , कोत्याह-धर्मे-चारित्रधर्मे, तथाहि-उपवासे कृतेऽपि सञातासमाधेरौषधादिदानतः ॥१३॥