SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ AnyayitiooneeWNove onommastram प्रवचन सारोद्धारे मटीके ६७द्वान १० एपण दोषाः ५६८ प्र.आ. ॥४३३॥ स्वभिक्षातुल्यां भिक्षामालोचयतः श्रुत्वा मञ्जातशङ्कश्चिन्तयति-यथा यादृश्येव मया मिक्षा प्रचुरा लब्धा तादृश्येवान्यैरपि सङ्घाटकैः तन्नूनमेतदाधाकर्मादिदोषदुष्टं भविष्यतीति भुञ्जानस्तृतीयभगवर्ती ॥ 'मक्खिय' ति 'प्रक्षितं-पृथिव्यादिनानगुण्ठित . तर विषा सहिनाशिएमचित्तम्रक्षितं च । तत्र मचित्तम्रक्षितं त्रिविधं-पृथिवीकायम्रक्षितम् , अकायम्रक्षितम् , वनस्पतिकायम्रक्षितं च । तत्र शुष्केणाण या सचित्तपृथिवीकायेन देयं मात्रक हस्तो वा यदि प्रक्षितो भवति तदा सचित्तपृथ्वीकायप्रक्षितम् , अकायम्रक्षिते चत्वारो भेदाः-पुर:कर्म, पश्चात्कर्म, सस्निग्धम् , उदकाई च । तत्र भक्तादेर्दानात्पूर्व यत् साध्वथं कर्म हस्त-मात्रादेजलप्रक्षालनादि क्रियते तत्पुरकर्म, यत्पुनर्भक्तादेर्दानात पश्चास्क्रियते तत्पश्चात्कर्म, सस्निग्धम्-ईपलक्ष्यमाणजलखरण्टितं हस्तादि, उदकार्द्र-स्फुटोपलभ्यमानजलसंसर्गम् , तथा चूतफलादीनां सद्यःकृतः श्लक्ष्णाखण्डैः खरण्टितं यद्धस्तादि तद्वनस्पतिकायम्रक्षितम् , शेषस्तु तेजः समीर-त्रसकाय म्र क्षितं न भवति । तेजस्कायादिसंसर्गेऽपि लोके म्रक्षितशब्दप्रवृत्त्यदर्शनात् । अचित्तम्रक्षित पुनर्द्विविध-गर्हितमितरच, गर्हितं वसादिना लिप्तम् , इतरत घृतादिना । इह च सचित्तप्रक्षितं तावद साधूनां सर्वथा न कल्पते । अचित्तम्रक्षितं तु लोकानिन्दितेन घृतादिना प्रक्षितं कल्पते । 'निन्दितेन पुनर्वसादिना म्रक्षितं न कल्पते एवेत्ति २ ।। 'निक्खित्तत्ति निक्षिप्तं-सचित्तस्योपरि स्थापितम् । तच्च पृथिव्यप्तेजो-वायु-वनस्पति-त्रसनिक्षिप्त१ म्रक्षितस्य तुलना-सटीका पिण्डनियुक्तिः ५३१-५३७ ॥ २ निन्दितेन. जे. नास्ति ।। ३ "तुलना सचित्तमीसएम दुविहं कापसु होइ निक्खित्तं। एककेक्कं तं दुविहं मणंतरं परंपरं चेव ।" इति पिण्डनियुक्तिः५४।। ॥४३३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy