________________
...
Twitter:
प्रवचनसारोद्धारे मटीके
I
५६
भेदेन पोटा पुनरेकै द्विधा-अनन्तरं परम्परं च । अनन्तरं-अव्यवधानेन, परम्परं च व्यवधानेन । तत्र ।। सचित्ते-मृदादौ यन् 'पक्कान-मण्डकादिकमानन्तर्येण व्यवस्थापितं तदनन्तरनिश्चितम् सचित्तमृदादेरेवो । परिस्थिते पिठरकादो यनिक्षिप्तं पक्कान्नादि तन् परम्परनिक्षिप्तम् । तथा यन्नवनीत-स्त्यानीभृतघृतादिकं सचित्त उदके निक्षिप्तं तदनन्तरनिक्षिप्तम् , तदेव नवनीतादि पक्कामादि वा जलमध्ये स्थितेषु नावादिषु स्थितं परम्परनिक्षिप्तम् । तथा बढी पर्पटादि यत्प्रक्षिप्यते तदनन्तरनिक्षिप्तम् , यत्पुनरग्नेरुपरि स्थापिते । पिठगदी क्षिप्तं तत्परम्परनिक्षिप्तम् , तथा वातोपाटिनाः शालिपपंटकादयोऽनन्तरनिक्षिप्तम् , यद् येनोत्पाटयते तत्तत्र निक्षिप्तमुच्यते इति विवश्या, परम्परनिक्षिप्नं तु पवनापूरितहत्यायपरिस्थितमण्डकादि, तथा वनस्पत्यनन्तरनिक्षिप्त सचित्तबीहिकाफलादिषु पूपमण्डकादि न्यस्तम् . परम्परनिक्षिप्तं तु हरितादीनामेवोपरिस्थितेषु पिठादिषु निक्षिप्ता अपूपादयः । तथा त्रसेऽनन्तरनिक्षिप्तं बलीवर्दादिपृष्ठेऽपूपमोदकादयो निक्षिप्ताः, परम्परनिक्षिप्तं तु चलीवादिपृष्ठनिवेशितकुतुपादिभाजनेषु निक्षिमा घृत-मोदकादय इति ।
अत्र च पृथिव्यादिषु सर्वेप्वप्यनन्तरनिक्षिप्तं देयं वस्तु यतीनामकल्पनीयमेव, सचित्तपृथिवीकायाधुपरिस्थितन्वेन सट्टादिदोषसम्भवात् । परम्परनिक्षिप्नं पुनः सचिनसट्टादिपरिहारेण यतनया 'ग्राह्यमपीति, केवलं तेजस्काये परम्परनिक्षिप्तस्य ग्रहणमाश्रित्य विशेषः प्रतिपाद्यते-यथेक्षुरसः पाकस्थाने अग्ने१तुलना-पिण्डनियुक्तिवृत्तिः ५४८ ! पिण्डविशुद्धिःपृ. ५ || तुलना-पिण्डनियुक्तिवृत्तिः पृ. १५४ । पिण्डविशुद्धिवृत्तिः पृ.८५ B३ ग्राहक्षमपीति सम्प्रदाय:- इति 'पिण्डनि.वृतौ पृ. १५४ B ॥ ४ तुलना-पिण्डविशुविवृतिः पृ. ८६ ॥
HERI
ANAMAHATSAND