SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ प्रवचन 14.4 ६४ द्वारे सटीके ॥३७७॥ ५४०. मामं ६ पज्जोमवणकप्पो १० ॥ १॥" [तुलना-पञ्चवस्तु १५००, बृहत्कल्पभा. ६३६४, निशीथभा. ५९३३] इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपम् , तथा षडावश्यकानि-सामायिक चतुर्विंशतिस्तव-वन्दनक-प्रतिकमण-कायोत्सर्ग-प्रत्याख्यानलक्षणानि, एतानि । वरिगुणा सर्वाण्यपि मिलितानि पत्रिंशत्मरिगुणा भवन्ति ।। गाथाइह चैवमन्या अपि 'ट्विंशिकाः सम्भवन्ति, तास्तु विस्तरभयान्नाभिधीयन्ते, केवलं किश्चित्सोपयोगस्वात् सुप्रतीतत्वाच्च ५४८ "देस कुल जाइ-'रूवे संघयणी धिइजुओ अणामंसी। अविकन्थयो अमायी थिरपरिवाडी गहियवक्को ॥१॥ जियपरिसी जियानवी मज्झन्थो देस कालभावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासन्न १३१ पंचविहे आयारे जुत्तो सुत्तत्यन्तदुभयविहिन्न । आहरण-हेउ- उवनय-नयनिउणो गाहणाकुसलो ॥२॥ ससमय परसमयविऊ, गंभीरो दित्तिमं सिवो सोमो । गुणसय कलिओ जुत्तो “पवयणसारं परिकहेउं ॥४॥ [कृ. क. मा. २४१.४] म १ सम्बोधप्रकरणे(३।९०-१४३४७ प्रकारैः षत्रिंशिकाः प्रदर्शिताः । गुरुगुणपत्रिंशदुषटत्रिंशिकाकुल कम अपि प्रज्यम् ॥ २ इदं गाथाचतुष्टयं सम्बोधप्रकरणे (३१९४-१७) धमेरत्नप्र. दे. टीकायाम् (गाथा १२६ पत्र २८६) अपि विद्यते ॥ ३ रूपी-सम्बोधप्र. ३९४, वृहत्कल्पमाघ्य २४१, धर्मरत्नप्र. दे. टीका पत्र २८१ B॥ ४ संघयणं-जे । संघहणी वृक भा. २४१॥ ५ अविकंथणो-सम्बोधप्र. ३१९४, वृक-मा २४१ ।।६ मायन्नू-सं ॥४०वणयः सं । कारण-इति ॥३७॥ धर्मरत्नप्र.दे. टीका पृ.२०१॥ कलिभो एसो प. मु.॥ पक्षयणपएमभो सुगुरु-इति सम्बोधप्र. ३६० पाठः॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy