________________
प्रवचनसारोद्धारे सटीके
गाथा ५४०
विक्षिप्यते इति विक्षेपणं तदेव विनयो विक्षेपणविनयः, 'स चतुर्धा, तत्र मिथ्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वमार्ग ग्राहयतीत्येक १, सम्यग्दृष्टिं तु गृहस्पं गृहस्थभावाद्विक्षिप्य प्रवाजयतीति द्वितीया २, सम्य- ।
मरिगुणा क्वाचारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः ३, स्वयं च चारित्रधर्मस्य । यथैवाभिवृद्धिस्तथैव प्रवर्तते अनेषणीयपरिभोगादित्यागेन एषणीयपरिभोगादिस्वीकारेण चेति चतुर्थः ४ । दोपा:-क्रोधादयस्तेषां परिघातो-निर्घातना स एव विनयो दोषपरिघातविनयः, 'स चतुर्धा, क्रुद्धस्य
५४८ देशनादिभिः क्रोधनिर्घातनमित्येकः १, कषाय-विषयादिभिदुष्टस्य तद्भावविनिवर्तनमिति द्वितीयः २,
प्र.आ. भक्त-पानादिविषयायाः परसमयविषयाया वा काङमाया निवर्तनमिति तृतीयः ३, स्वयं च क्रोधदोषका
सारहितस्य सुप्रणिहितस्य प्रवर्तनमिति चतुर्थः ४ । तदेवमेते सर्वेऽपि षट्त्रिंशद्गुणा गुरोर्भवन्ति ।।५४६॥ ___अथवा इत्थं पटांत्रंशद्गुणा गुरोर्भवन्ति, तत्राह-सम्मत्ते'त्यादि, सम्यक्त्वस्य-दर्शनाचारस्य निःशङ्कितादयः, ज्ञानस्य-ज्ञानाचारस्य काल-विनयादयः, चरणस्य-चारित्राचारस्य ईसिमित्यादया, प्रत्येकमष्टावष्टौ मेदा मिलिताश्चतुर्विशतिः, तपसश्च बाह्याभ्यन्तरभेदभिन्नस्य प्रत्येकं षड्विधत्वेन अनशनादयो द्वादश भेदाः, सर्वमीलने च पत्रिंशद्भवन्ति ॥५४७॥ ____अथ भङ्गयन्तरेणापि गुगेः षट्त्रिंशद्गुणानाह-'आयाराई'त्यादि, आचारा:-श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणिसम्पदः, तथा
"आचेलक्कु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेट्ठ ७ पडिक्कमणे ८ |॥३७६॥ १ तुलना-धर्मरत्नप्र.दे-टीका गाथा १२६ पृ.२९१ ॥ ॥ २ तुलना-धर्मरत्नप्र. बीका गाथा १२६ पृ.२११ A ।।
206035515
HERE