________________
'इत्तोजिणंतराईइत्यादि गाथात्रयोदशकम् , 'इतो' जिननिर्वाणस्थानानन्तरं जिनान्तराणिप्रवचन
|३५ द्वारे | जिनानामन्तरालान्यहं वक्ष्ये-कथयिष्यामि । किलेत्याप्तोपदेशे, अत्र च 'लक्खेहि' इत्यादिपदेषु सप्तम्यर्थे सारोद्धारे
जिनामटीके तृतीया, सरद ऋषभशामिनः माझाशदजिनो दिनः पश्चाशत्कोटिलक्षेषु सागरोपमाण गतेषु समुत्पन्न:
|न्तराणि सिद्धन्वेनेति शेषः । यद्वाऽनेकार्थत्वाद्रातूनां समुत्पन्नः सिद्ध इत्यर्थः । न तु समुत्पन्नो जात इति । इह हि
गाथा ॥२६॥ "उसहसामिणो' इत्यादिपदेषु अवधौ पञ्चमी, अवधिश्च द्विधा-अभिविधिर्मयांदा च, तत्र यद्यभिविधौं पञ्च
३६३. मीतिकन्वा समुत्पन्नो-जात इनि व्याख्यायेन तदा ऋषभस्वाम्यादिजन्मकालाद्यथोक्तमजितादिजन्मकालमानं स्यात् । ततश्च ऋषभस्वामिनः सर्वायुः कालमानेनाधिकेषु दुप्पमसुषमारकम्य एकोननवतिपक्षेषु अवशिष्य
प्र.आ.९८ माणेषु श्रीमहावीरस्वामिनः सिद्धिः प्रमज्येत । आगमे तु अन्यूनाधिकेषु एकोननवतिपक्षेष्वरशेपेषु श्रीमहावीरसिद्धिरुक्नेत्यागमविरोधप्रमङ्गेन नात्राभिविधौ पश्चमी, किन्तु मर्यादायामेव । तत्रापि यदि समुत्पन्नोजात इति व्याख्यायेत नदा ऋषभम्बाम्यादिनिर्वाणकालायथोक्तमजितादिजन्मकालमानं स्यात् । ततश्च यथोक्तजिनान्नराणां कालमानै रेव चतुर्थारकः परिपूर्णः, श्रीमदजितादिजिनत्रयोविंशतेः सर्वायुःकालमान तु जिनान्तरकालासगृहीतत्यानदधिकमापद्यत, इत्यतोऽग्रेसनोत्सर्पिण्या श्रीमन्महावीरसिद्धिः प्रसज्येत, न चैतदिष्टम् , तम्मायभवाम्यादिनिर्वाणाद्यथोक्तकाले.न अजितादयः समुत्पन्नाः-सिद्धा इत्येवं व्याख्यातव्यम् , नान्यथेति ॥३९३॥
J॥२६॥ १ 'एत्तो' इत्यादि-मु.।। इत्तो जितराई इत्यादि-गाथात्रयोदश-सं०।।..
SIMIRPPy
'..:
..:
ebar