SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे मटीके ॥२६९॥ ३६३. तथा 'तीसाए संभव जिणो' ति श्री अजितजिननिर्वाणात त्रिंशन्सागरोपमकोटिलक्षेषु गतेषु श्रीसम्भवजिनः समुत्पन्नः सिद्ध इत्यर्थः । सम्भवानन्तरं च दशसु मागरोपमकोटिलक्षेषु गतेषु अभिनन्दनजिनः समु- |३५ द्वारे त्पन्नो निर्वृत इत्यर्थः। तदनन्तरं नबसु मागरकोटिलक्षेषु गतेषु सुमतिजिनेन्द्रः समुत्पन्नो-मुक्तो जातः॥३९४॥ जिनातदनन्तरं नानिगरले एमागोमहोडीदां व्यागने पद्मप्रभः समुत्पन्नः शिवश्रियमवापदित्यर्थः । तद- न्तराणि नन्तरं नवसु सागरकोटीनां सहस्र घु गतेषु श्रीसुपार्श्वनामा जिनः समुत्पन्नो निर्वाणमगच्छदित्यर्थः ॥३९५॥ गाथा सुपार्थानन्तरं च सागरोपमकोटिशतेषु नवसु गतेषु जातः सिद्धत्वेन चन्द्रप्रभो 'जनानन्दो' जनानन्टकारी. तदनन्तरं नवतो सागरोपमकोटीषु गतासु सुविधिजनो 'देशितः, कथितः सिद्धत्वेन 'समये सिद्धान्ते ॥३९६॥ सुविधेरनन्तरं च शीतलजिनो महात्मा सागरोपमकोटिषु नवसु गतासु 'निर्दिष्टः कथितो मुक्तखेनेति, तदनन्तरमनेन कालेन सागरोपमैकशनषट्षष्टिवर्षलक्षषड्विंशतिवर्षसहस्ररूपेण ऊनायां सागरोपमकोट्या गतायां श्रेयांसः सिद्धत्वेन जातः । "तओ पुरो अंतरेसु" ति ततः-तस्मात् श्रीश्रेयांसजिनात् पुर:-अग्रतोऽनन्तरमित्यर्थः । 'इति' वक्ष्यमाण प्रकारेण भणिथ्यमाणेषु अन्तरेषु व्यतिक्रान्तेषु वक्ष्यमाणा वासुपूज्यादयो जिनाः सिद्धा इति ॥३९७-३९८॥ एतदेवाह-'चउप्पन्ना अयरेहिं' इत्यादि, श्रेयांसादनन्तरं चतुष्पश्चाशत्सु 'अतरेषु-सागरोपमेषु १ अतरेषु गते-मु.॥ ॥२६॥ . . R estak:
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy