________________
|३५द्वारे
प्रवचनसारोद्धारे सटीके
जिना
न्तराणि गाथा ३९३.
॥२७॥
प्र.आ.१९
गतेषु वासुपूज्यो जिनो जगदुत्तमो जातः सिद्धत्वेनेति, तदनन्तरं विमलजिनो विमलगुणौघस्त्रिंशत्यतरेषु गतेषु रजोरहितः-कर्मनिमुक्तो जातः सिद्ध इत्यर्थः ॥३६॥ __ सनन्तरं नवस्वतरेषु गतेषु अनन्तो जिनो जातो-निवृत इति, तदनन्तरं चतुध्यतरेषु गतेषु धर्मस्तुधर्मनामा जिनो धर्मधुराधवलो मोक्षं जगामेति, तदनन्तरं त्रिष्यतरेषु चतुर्भागीकृतस्य 'पल्यस्य' पल्योपमस्य त्रिभिर्भागेन्यू नेषु गतेषु श्रीशान्तिनाथः शिवश्रियमशिश्रियत् । तदनन्तरं चतुर्भागीकृतस्य पन्योपमस्य ये पूर्व प्रयो भागा उद्धरितास्तन्मध्याद्भागद्वितये गते कुन्थुजिनो निभृतः, तदनन्तरं एकस्मिन् पल्योपमचतुर्भागे वर्षकोटिमहम्रन्यूने गते श्रीअरो जिनेश्वरो भणितः सिद्धत्वेनेति ॥४००-४०११।।
तदनन्तरं मल्लिजिनस्त्रिशल्यरहितो-माया-निदान-मिथ्यादर्शनलक्षणशल्यत्रयरहितो वर्षाणां कोटिसहस्र गते जातः सिद्धत्वेनेति, तदनन्तरं चतुष्पञ्चाशद्वर्षलक्षेषु गतेषु सुत्रतः-शोभनव्रतः सुव्रतो जिनः सिद्धः, तदनन्तरं पट्नु वर्गलक्षेषु गतेषु नमिनाथः सिद्धः, तदनन्तरं पञ्चसु वर्षलक्षेषु गतेषु जिनवरो नेमिः सिद्धः, तदनन्तरं पार्वजिनोऽर्धाष्टमशनैः-सार्धसप्तशतैः समधिकेषु व्यशीतिवर्षसहस्रषु गतेषु सिद्धिपदं प्रपेदे॥४०२-३॥ ___ तदनन्तरं सार्धवर्षशतद्वये गते सति वीरो जिनेश्वरो जातः सिद्धत्वेनेति ।।
अत्र च एकोननवतिपक्षर परिपूर्णे तृतीयारके श्रीआदिनाथ सिद्धः, श्रीमहावीरश्च एकोननवतिपक्षरपरिपूर्णे चतुर्थारके सिद्धः, एवं च चतुर्थारककालमानः सर्वजिनान्तरकालः संवृत्तः, चतुर्थारकश्च द्विचत्वारिं
१०परिपूर्णचतुर्थारके श्री भादिनाथः श्रीम०-मुः। एवं कृत्वा मोक्षमार्ग बहमानं स सिद्धथति। एकोन नवतिपक्षावशेषेऽरे तृतीय के । 'लो. प्र० (२१११३४) ।।
२७०