________________
प्रवचनसारोद्धारे।
सटीके
॥२७॥
शवसहस्रन्युनमागरोपमकोटाकोटिप्रमाणः, ततो द्विचत्वारिंशद्वर्षसहस्रसहितेन जिनान्तरकालमानेन सागरोपमकोटा 'कोटिप्रमाणः परिपूरणायाह-'दसमेत्यादि, दुष्षमा-ऽतिदुष्पमयोः-पञ्चम-षष्ठारकयोईयोरपि 'मुम्बन्धिभि िचत्वारिंशद्वर्षसहस्र सहितेन श्रीवृषभजिनादिनिर्वाणादनेन-पूर्वभणितेन जिनान्त 'रकाल- |जिनामानेन पूर्यते-सम्पूर्णा भवति कोटाकोटिरेका सागरोपमाणामिति 'भणितमिति भणितमन्तरद्वारमेतत् न्तराणि समयानुसारेण-सिद्धान्तानुसारेण।
गाथा एषा च सागरोपमकोटाकोटिरेवं पूर्यते-यथा पश्चाशत्सागरोपमकोटिलक्षास्तावदाद्यजिना-ऽजिता- |
अजता ३९३. न्तरेण, त्रिंशत्कोटिलक्षाः सम्भवस्य, दश सागरोपमकोटिलक्षाः अभिनन्दनस्य, नव सागरोपमकोटिलक्षाः सुमतिजिनम्य, एवं पञ्चाशत् , त्रिंशत् , दश, नव, च मीलिता नवनवतिकोटिलक्षाः प्र.आ.ह. सञ्जाताः, ततः मागरोफमकोटीना नवतिः सहस्राः पद्मप्रभस्य, नव कोटिसहस्राः सुपार्श्वस्य, एवं । नवनवतिकोटिमहस्राः जाताः, एककोटीसहस्रोऽवशिष्यते, तन्मध्यानव कोटिशतानि चन्द्रप्रभस्य, ततः शेषेककोटिशतमध्यान्नवतिः सागरोपम कोट्यः सुविधिजिनस्य; तदनु 'नवकोट्यः शीतलस्य, एका कोटिः श्रेयांसस्येति मिलितं कोटिशतम् , तच्च चन्द्रप्रभसम्बन्धिषु नवसु कोटिशतेषु मील्यते, ततो जातं कोटिसहस्रम् , एतच्च पूर्वदर्शितनवनवतिसागरोपमकोटिसहस्त्रेषु प्रक्षिप्यते, जातमेकं सागरोपमकोटिलक्षम, तदपि नवनवतिसागरोपमकोटिलक्षेषु प्रक्षिप्यते, ततो जाता सागरोपमकोटाकोटिरेकेति । या च श्रेयांसस्य
१०कोटे परि-सं. ॥ २ सम्बन्धिनिर्रिच० सं.॥ ३ कालेन पूर्यते-सं.। ४ ब्णामिति मणितमन्तर-मु०॥ ५ ०कोटयः-सं॥ ६ कोटय-सं.॥७.०सम्बन्धेयु नवोटिस
॥२७॥