SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ | २७६ प्रव० सारोद्धारे निर्देश स्त्रीसम्बन्धि यहतुसमये रुधिरं पुरुषसम्बन्धि च शुक्र तयोोंगे--मीलने सति यावता कालेन गर्भसम्भूतिस्तद्वाच्यं २४४, तथा यावन्तच पुत्रा गर्ने २४५, तथा यावन्तः पितरश्च एकस्य पुत्रस्योत्पादने इति शेषः २४६ एवं पञ्चपञ्चाशत्तमगाथायां चतुश्चत्वारिंशत्पञ्चचत्वारिंशत्पटचत्वारिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ॥५६॥ महिला गर्भस्यायोग्या यावता कालेन भवति. अबीजश्च--अवीर्यश्च पुरुषो यावता कालेन सम्पद्यते, तथा शुक्ररुधिरौजःपृष्ठकरण्डकपांशुलिकादीनां सर्वेषामपि शरीरस्थितानां परिमाणं वक्तव्यं २४७.. २४८, इति षट्पञ्चाशत्तमगाथायां सप्तचत्वारिंशदुत्तराष्टचत्वारिंशदुत्तरद्विशततमे द्वे द्वारे ॥५७॥] सम्यक्त्वचारित्रादीनामुत्तमगुणानामेकदा प्राप्तानां परिपतिताना सतां पुनर्लाभेऽन्तरं कियदुत्कृष्ट भवति ? तथा न लभन्ते मानुषत्वं सत्चा-जीवा येऽनन्तरमुद्धृताः २४९-२५० इति सप्तपश्चाशत्तमगाथायामेकोनपञ्चाशदुत्तरपश्चाशदुत्तद्विशततमे द्वे द्वारे ॥५८।। पूर्वागस्य-सङ्ख्थाविशेषस्य परिमाणं २५१, तथा पूर्वस्य परिमाणं २५२, तथा लवणस्य-एकदेशेन समुदायावगमालवणसमुद्रस्य सम्बन्धिनी या शिखा मध्ये ऊ; वर्तते तस्या मान २५३, तथा उत्सेधा गुलाऽऽत्माङ्गुलप्रमाणागुलाना प्रमाणानि २५४, इत्यष्टपञ्चाशत्तमगाथायामेकपश्चाशदुत्तरद्विशततमादीनि चतुष्पश्चाशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥५९।। तमस्कायस्य स्वरूपं २५५, तथाऽनन्ताना षट्कं २५६, तथाऽष्टकं निमित्तानां २५७ तथा मानं चोन्मानं च प्रमाणं च वाच्यं २५८, तथाऽष्टादश भक्ष्यभोज्यानि, भक्ष्यन्त इति भक्ष्याणि ॥३१
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy