________________
प्रव०
२७६
सारोद्धारे
॥३०॥
जीयाना तथा अजीवानां तथा गुणानां-गुणस्थानाना तथा मार्गणास्थानाना प्रत्येकं चतुर्दशक २२२-२२३-२२४-२२५, तथा उपयोगा द्वादश २२६, तथा योगाश्च [पञ्चदश वाच्याः २२७ इति
द्वारपञ्चाशत्तमगाथायां द्वाविंशत्युत्तरद्विशततमादीनि सप्तविंशत्युत्तरद्विशततमान्तानि षट् द्वाराणि ॥५१॥
निर्देश परलोके गतिगुणस्थानकेषु मिथ्यात्वादिषु सन्सु २२८, तथा तेषा--गुणस्थानकानां कालपरिमाणं २२६. तथा नारकतिर्यग्नरसुराणामुत्कृष्टो विकुर्वणाकालः २३० इत्येकपश्चाशत्तमगाथायामष्टाविंशत्युत्तरैकोनत्रिंशदुत्तरत्रिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ।।५२।।।
सप्त समुद्घाताः २३१, तथा पट् पर्याप्तयः २३२, तथाऽनाहारकाश्चत्वारः २३३, तथा सप्त भयस्थानानि २३४, तथा पट भाषा अप्रशस्ताः २३५, इति द्विपश्चाशत्तमगाथायामेकत्रिंशदुत्तरद्विशततमादीनि पञ्चत्रिंशदुत्तद्विशननमान्तानि पश्च द्वाराणि ॥५३॥
भङ्गामेदा गृहिवताना २३६, तथा अष्टादश पापस्थानान्यपि २३७, तथा मुनिगुणानां सप्तविंशतिः २३८, तथा एकविंशतिः श्रावकगुणाना २३६ इति त्रिपश्चाशमगाथायां पट्त्रिंशदुत्तद्विशततमा-4H दीनि एकोन चत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥५४॥
तिरश्चीनामुत्कृष्टा गर्भस्थितिः २४०, तथा मानुषीणामुत्कृष्टा गर्भस्थितिः २४१, तथा गर्भस्य च कायस्थितिः-कायस्यावस्थानं २४२, तथा गर्भस्थितजीवस्याहारः २४३, इति चतुष्पश्चाशत्तमगाथायां चत्वारिंशदुत्तरद्विशततमादीनि त्रिचत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ||५५॥