SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ meenternamyomara t he प्रव० सारोद्धारे २७६ द्वारनिर्देशः }! २६॥ एतेषां भवनपत्यादीनामुत्पद्यमानानां विरहः १९९, तथोद्वर्तमानानां विरहः २००, नथा एतेषामे समयेन उत्पद्यमानाना उद्वर्तमानानां च सङ्ख्या २०१, तथैतेपामुद्धृताना यस्मिन स्थाने गतिः २०२, तथा यनः स्थानादागतिरेतेषाम् २०३ इति पञ्चचत्वारिंशत्तमगाथायां नवनवत्युत्तरशततमादीनि शुत्तद्विशतनमान्तानि पञ्न द्वाराणि ॥४६॥ विरहः-अन्तरं सिद्धिगतेः २०४, तथा जीवानामाहारग्रहणोच्छ्वासाः २०५, तथा त्रीणि शतानि त्रिषष्टानि पाखण्डिनां २०६. तथाऽष्टी प्रमादाः २०७, इति षट्चत्वारिंशत्तमगाथायां चतुरुत्तरद्विशततमादीनि मप्तोत्तरद्विशततमान्तानि चत्वारिं द्वाराणि ॥४७।। भरतक्षेत्रस्याधिपाः २०८, तथा हलधरा-बलदेवाः २०६ तथा हस्यो-वासुदेवाः २१०, तथा प्रतिवासुदेवाः २११, तथा रत्नानि चतुर्दश २१२, तथा नव निधयः २१३, तथा जीवाना सङ्ख्या २१४, इति सप्त चत्वारिंशत्तमगाथायामष्टोत्तरद्विशततमादीनि चतुर्दशोत्तद्विशततमान्तानि सप्त द्वाराणि ॥४८॥ कर्माण्यष्टौ २१५, तथा तेषां कर्मणामुत्तरप्रकुनीनामष्टपश्चाशदुत्तरं शतं २१६, तथा कर्मणां बन्धो दययोरुदीरणासनयोश्च किमपि स्वरूपम् २१७ इत्यष्टचत्वारिंशत्तमगाथायां पञ्चदशोत्तरपोडशोत्तरसप्तदशोतरद्विशततमादीनि त्रीणि द्वाराणि ॥४९॥ कर्मणां स्थितिः मावाधा-अबाधा-अनुदयकालः सह अबाधया साबाधा २१८, तथा द्विचत्वारिंशत्पुण्यप्रकृतयः २१६, तथा द्वथशीतिः पापप्रकृतयः २२०, तथा भावपटक सप्रतिभेदम् २२१ इत्येकोनपञ्चाशत्तमगाथायामष्टादशोत्तरद्विशततमादीनि एकविंशत्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥५०॥ २६/ mahetी
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy