SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ HERE AMANAaidikshitalbhajastanisation KOTARSWERARMS प्रवचनसारोद्धारे सटीके ॥५१९॥ प्रकाशप्रदेशावस्थितेन भोक्तव्यम् । अनवलोक्य भुञानस्य हि प्राणिहिंसा सम्भवतीति द्वितीया २ । तथा 'आदान-निक्षेपौ' पात्रादेग्रहणमोक्षावागमप्रतिषिद्धौ ‘जुगुप्सति' न करोतीति आदाननिक्षेप । ७२ द्वारे जुगुप्सकः । आगमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमुपयुक्तः सन्नुपधेरादान-निक्षेपौ करोतीत्यर्थः । । महावत'अजुगुप्सको हि सत्चव्यापादनं विदध्यादिति तूनीया ३ । तथा 'संयतः' साधुः 'समाहितः समा भावनाः धानपरः सन् 'संयतते' प्रवर्तयन्यदुष्टं मनः, दुष्टं हि मनः क्रियमाणं कायमंलीनतादिकेऽपि सति गाथा कर्मबन्धाय सम्पद्यते । 'श्रूयते हि प्रसन्नचन्द्रो गजपिर्म नो गुप्त्याऽभाविताऽहिंसावतो हिंसामकुर्वत्रपि सप्तमनरकपृथ्वीयोग्य कर्म निर्मितवानिति चतुर्थी ४ । एवं वाचमप्यदुष्टां प्रपतयेत् , दुष्टां प्रवर्तयन् जीवान् ६४० विनाशयेदिति पश्चमी ५ । 'तखार्थे तु अस्याः स्थाने एषणाममिनिलक्षणा भावना भणिता, इति प्रथम. प्र. आ.. व्रतभावनाः पश्च ॥६३६॥ अथ द्वितीतमहावतभावना भण्यन्ते-अत्र अहास्यात्-हास्यपरिहारान् ‘सत्यः सत्यवाक् , हास्येन ह्यनृतमपि ब्र यादिति प्रथमा १ । सथा 'अनुविचिन्त्य' सम्पन्जानपूर्वक पर्यालोच्य 'भाषको' वक्ता । अनालोचितभाषी हि कदाचिन्मृपाऽप्यभिदधीत । ततश्रात्मनो वैरपीडादयः सच्चोपघातश्च भवेदिति द्वितीया २१ तथा यः क्रोध लोभ भयमेव वा बजे येत्-परिहरेत् स एव मुनिदीर्घरात्रं-मोक्षं 'समुपेक्षिता' सामीप्येन मोझावलोकनशीलः सन् 'सदा' सर्वकालं हु-निश्चयेन 'मोसं' ति अनुस्वारस्यालाक्षणि१ जुगु जे ॥२ तुलना-योगशास्त्रटीका ११२६॥३०गुप्त्य० मु.।। I11१९॥ ४ द्रष्टव्यं तत्वार्थमाष्यम् (१३)। योगशास्त्रटीका [१/२६] अपि द्रष्टव्या । १७८
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy