________________
प्रवचनसारोद्धारे सटीके
॥५२०॥
कत्वान्मृषापरिवर्जकः 'सिया' स्यात् । अयमर्थ:-क्रोधपरक्शो हि वक्ता स्वपरनिरपेक्षो यत्किश्चनभाषी मृषाऽपि भाषेत, अतः क्रोधस्य निवृत्तिरनुत्पादो वा श्रेयानिति तृतीया ३ । तथा लोमाभिभृतचित्तो
७२ द्वारे
| महावतऽम्यत्यर्थमर्थकाझया कूटसाक्षित्वादिना वितथभाषी भवति, अतः सत्यवतमनुपालयता लोमा प्रत्याख्येय
भावना इति चतुर्थी ४ । तथा भयातः 'निजप्राणादिरक्षणेच्छया सत्यवादिता 'व्यभिचरति ततो निर्भयबासना.
गाथा ऽऽधानमात्मनि विधेयमिति पञ्चमी ५ । इति द्वितीयमहाबतभावनाः पञ्च ।।३३७॥ ____ अथ तृतीयमहावतभावनाः प्रोच्यन्ते, तत्र स्वयमेव-आत्मनैव न तु परमुखेन साधुः प्रभु प्रभुः । सन्दिष्टं वा सम्यकपरिज्ञाय अधग्रहस्य-देवेन्द्र-राज-गृहपति शय्यातर साधर्मिकभेदभिन्नस्य याचने
प्र.आ. 'याजायां प्रवर्तते । परमुखेन हि याचनेऽस्वामियाचने च परस्परविरोधेन च अकाण्डधाटनादयोऽदत्तपरि
१७८ मोगादयश्च दोषा इति प्रथमा १। तथा तत्रैवानजापितावग्रहे नृणादिग्रहणाथ मनिमान घटेत-चेष्टेन निशम्य-प्राकविग्रहप्रदातुम्तृणाद्यनुज्ञावचनम्, अन्यथा तददत्तं स्यादिति द्वितीया २ । तथा 'सदा, सर्वकालं भिक्षुरवग्रहं स्पष्टमर्यादया याचेत । अयमर्थः-सक्रदत्तेऽपि स्वामिनाऽवग्रहे भूयो भूयोऽवग्रहयाचनं कर्तव्यम् । पूर्वलब्धेऽवग्रहे 'ग्लानाद्यवस्थायां मूत्रपुरीपोत्सर्ग-पात्रकरचरण प्रक्षालनस्थानानि दायकचित्त
१ प्राणादि जे । योगशास्त्रवृत्ती (१/२७) अपि प्राणादि० इति पाठः ॥२ व्यमिमरति-मु.॥ ३ निघे. जे. 11४ यालायां-मुः॥ ५ तुलना-तत्स्वार्थ सिद्ध । ३७, योगशास्त्रवृत्तिः १/२८-२९ ६. ग्लानाद्यवस्थासु मूत्र-इति तस्वार्थ सिद्ध मा. २, पृ. ४६ । ग्लानाद्यवस्थामूत्र० इति योगशास्त्रवृत्तौ (१।२८-२४) पाठः ॥ ७०प्रक्षालने० सं.पो. ॥
॥२०॥