SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ............. .......... MIRROSAAR प्रवचनसारोद्धारे सटीके गाथा ॥३७२।। १२३ यमेव परमार्थः, यतः संयमः-चारित्रं तस्मिन् ध्रुवः-नित्यो योगः-समाधिस्तेन युक्तता, तत्र सततोपयुक्ततेत्यर्थः, तथा मदः-जाति-कुल-तपः श्रुताधुद्भवै रहितो मदरहितः, प्रन्थान्तरे तु "'असंपग्गह" इति पठ्यते, तत्रापि स एवार्थः, यतः समन्तात्प्रकर्षण-जाति-श्रुत-तपोरूपादिप्रकृष्टतालक्षणेनात्मनो सरिगुणा ग्रहणम्-अहमेव जातिमानित्यादिरूपेणावधारणं सम्प्रग्रहः,न तथा असम्प्रग्रहो जात्याद्यनुरिसक्तत्वमित्यर्थः, अनियतवृत्तिः-ग्रामादिष्वनियतविहारस्वरूपता, तथाऽचश्चलो-वशीकुतेन्द्रियः, 'अन्यत्र तु 'वृद्धशीलता' ५४८ इत्येवं पठयते, तत्र वृद्धशीलता-मधि मनजिन्ड पानिलीमनोयोइने पनि वर्तमानस्यापि निभृतस्वभावता निर्विकारतेतियावत् , यतः-"मनसि जरसाऽभिभूता जायन्ते यौवनेऽपि विद्वांसः । मृढधियः पुनरितरे भवन्ति वृद्धत्वभावेऽपि ॥ १ ॥" । तथा श्रुतसम्पच्चतुर्धा, यथा-तत्र 'सूचनान्सूत्र'मिति 'युगो'-युगप्रधानागमः, परिचितसूत्र:क्रमोत्क्रमवाचनादिभिः स्थिरसूत्रः, 'उत्सर्गी'-उत्सर्गा-ऽपवाद-स्वसमय-परसमयादिवेदि, 'उदात्तपोषादि'उदाता-ऽनुदात्तादिस्वरविशुद्धिविधायी, 'अन्यत्र बहुश्रुतता १, परिचितसूत्रता २, विचित्रसूत्रता ३, घोष-। विशुद्धिकरणता ४ चेति पठयते, अर्थस्तु स एव ॥ ५४२॥ शरीरसम्पदं चतुर्विधामाह-'चउ' इत्यादि, तत्र चतुरन-आरोह-परिणाइयुक्तो दैर्ध्य-विस्ताराम्या १ असंप्रग्गह-सं.। "तुलना-मसंप्रमह आत्मनोजात्याच त्सेकरूपापवर्जनम्।" इति धर्मरत्नप्र.दे-टी.गाथा२६ पृ.२१० ।। २ तुलना वृदशीलता वपुर्मनसो निर्विकारता' । धर्मरत्न प्र. देवेन्दसूरिकृत टीका- पृ. २२० । ३ तुलना-धर्मरत्नप्र. दे. टीका गावा १२६ पृ. २६0AIL . ॥३७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy