SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Jant......... m usliladies प्रवचनसारोद्धारे सटीके ११द्वारे स्थण्डिल| स्वरूपं गाथा ७०४ ॥५९९॥ आपातदोषाः, द्वितीये च संलोकदोषा भवन्ति । प्रथमे पुनः स्थण्डिले ते द्वयेऽप्यापातसंलोकदोषा न संति ततस्तत्र गमनं कर्तव्यम् । उक्तं च"आवायदोस तइए बीए संलोगओ भवे दोसा । ते दोवि नथि पढमे तहिं गमणं मणियविहिणा उ ॥१॥" [पञ्चवस्तुकः ४१८, तुलना-वृ. क. भा. ४३७] 'तथा उपधातः-उड्डाहादि प्रयोजनमस्य तदोपघातिक स्थण्डिलम् । तत् त्रिविधम्-आत्मौपचातिक प्रवचनौपचातिकं संयमोपघातिकं च । तत्रात्मौपघातिकमारामादि, तत्र हि संज्ञा व्युत्सृजतो यत्तेस्तत्स्वामिनः सकाशात पिट्टनादिप्रसङ्गः। प्रवचनौपघातिक पुरीपस्थानम् । तद्धिजुगुप्सितमशुच्यात्मकत्वात, ततस्तत्रसंज्ञाव्युत्सर्गे इशा एते इति प्रवचनोपघातः स्यात् । संयमौपघातिकमङ्गारादिदाहस्थानम् । तत्र हि संज्ञाव्युत्सर्जने तेऽग्न्यारम्भिणोऽन्यत्रास्थाण्डिलेऽग्निप्रज्वालनादि कुर्वन्ति त्यजन्ति वा ता संज्ञामस्थण्डिले ततश्च संयमोपघात इति । यतश्चैते दोषा भवन्त्यतोऽनौपधातिके स्थण्डिले व्युत्सर्जनीयम् । एवमन्यत्रापि मावनीयम् २ । तथा समम्-अविषमम् 'विषमे हि व्युत्सृजतो यतेः पतनं स्यात् तत्र चात्मविराधना । पुरीषं प्रश्रवणं वा 'प्रलोठत् षट्कायानुपमर्दयतीति संयमविराधना च ३ । ' तथा 'अझुषिर' यत्तृणादिच्छन्नं न भवति । 'शुधिरे हि संझादि व्युत्सृजतो वृश्चिक-दन्दशकादिदशनेनात्मनो विराधना पुरीषप्रश्रवणाक्रमणेन च त्रस-स्थावरप्राणि प्रणाशनतः संयमविराधना ४ । १ तुलना-पञ्चवस्तुक:४१६, बृ. क.भा.व ४४६ ।। २ तुलना-पश्चवस्तुका ४२०, वृ. क.मा.॥४४७|| ३ प्रलोटत-इति ब. क.मा. वृत्ती (गा,४४७) पाठः ॥ ४ झुषिरे-सि-11५प्रणाशत:-सं.॥ प्र.आ. MAHAMAN ॥५९९॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy