SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ प्रव सारोद्धा ६१ द्वारेस्थाण्डिल. स्वरूप गाथा सटीक ७१० प्र. आ. वा भवेदिति । स्त्री-नपुसकापाते पुनरात्मनि परे तदुभयस्मिन् वा शङ्कादयो दोपा मवन्ति । तत्रात्मनि साधुः शङ्काविषयीक्रियते, यथा एप किमप्युभ्रामयति, 'परे स्त्री नपुसको वा शयते यथैते पापकर्माण एनं साधु कामयन्ते इति । तदुभयस्मिन यथा द्वारप्येतौ परस्परमत्र मैथनार्थमागनी । तथा च्यापाते नपुसकापाते वा स माधगत्म-रोमयसमुत्थेन दोपेन स्त्रिया पण्डकेन वा साधं मैथुनं कुर्यात , तत्रच केनचिदागारिकेण दृष्ट्वा राजकुलादिष्वाकृष्येत ततः प्रवचनस्योडाह इत्यादि । दृप्ततिर्यगापातेन शृङ्गादिताडनमारणादयो दोषाः । गर्डिनतिर्यक्-स्त्री-न मकापाते पुनर्जनस्य मैथुनशङ्का स्यात् , कदाचिच्च प्रतिसेवनामपि कुर्यादिति । उक्ता आपाते दोषाः, एवमेव संलोकेऽपि तियग्यानिकान् बर्जयित्वा मनुष्येषु द्रष्टव्याः । तिरश्चां हि संलोके नाम्नि कश्चिदनन्तगेदितो दोपः । मनुष्याणां पुनः स्त्री-पुरुष-नपुसकानां संलोके ये आपाते दोषा उक्तास्त एव वेदिनन्याः । अथ कदाचिदान्म-परोभयसमुत्था मेथुनदोषा न भक्युस्तथाप्यमी सम्माव्यन्ते- यथा केचिदेवमादुर्यदन ययव दिशा उचागर्थमस्माकं युवतियों व्रजति तयेव दिशा एतेऽपि प्रत्रजिना व्रजन्ति । नन्नूनमम्मदीयां कामपि कामिनी कामयमाना दत्तमङ्केता वा नदालोके तिष्ठन्ति । तथा नसकः स्त्री वा स्वभावको वातदोषेण वा विकृतं मागारिक दृष्ट्वा तद्विषयामिलापमृ मापनात माधुमुपमगयेन् । तम्मान त्रयाणामपि संलोको वर्जनीयः । तदेवं चरमभङ्गे आयात-संलोकदोषाः, तृतीये १ परेः-उति बृ. क. मा. वृत्तौ (गा ४३२, पृ.१२६ पाठः ॥ २ तुलना-पञ्चवस्तुकः ४१४, बृ. क. मा. ४३४ ॥ । ॥२९॥ E- NE
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy