SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ । । प्रवनसारोद्धारे सटीक स्थण्डिल स्वरूपं गाथा ।।५९७॥ " 'आलोगो मणुएसु पुरिसिथी-नपुंसगाण बोद्धब्बो । पागडकुत्रिदंडिय अमोय तह मोयवाईणं ॥१॥" तत्रैवमापात-संलोको चरमभङ्गे तृतीये आपातो, द्वितीये संलोक उक्तभेदाभेदयुक्तः। "इदानीमेतेषु स्थण्डिलेषु गमने दोषाः प्रतिपाद्यन्ते-तत्र स्वपश्नमयतसंविग्नामनोज्ञानामापाते सति न गन्तव्यम् , अधिकरणदोपसम्भवान् । तथाहि-आचार्याणां परम्परं विभिन्नाः सामाचार्यः, ततोऽमनोज्ञानां मामाचारीवितथा चरणदर्शने मति शैक्षाणां स्वमामाचारीपक्षपातेन नैषा सामाचारीति कलह म्यात् । असंविग्नानामपि पार्श्वस्थादीनामापाते न गन्तव्यम् । ते हि प्रचुरेण पानीयेन पुतप्रक्षालन कुर्वन्ति । ततस्तेषां कुशीलानां प्रचुरवारिणा पुतनिलेपकरणं दृष्ट्वा शैन्नकाणां शौचवादिना मन्दधर्माणा च एतेऽपि प्रजिता एवेति वरमेते इत्यनुकूलतया तेषां समीपे गमनं स्यात् । मनोज्ञानामापातेऽपि गमनं कर्तव्यम् । संयत्यापातस्तु सर्वथाऽपि परिहर्तव्य इति बपशापातदोपाः । परपक्षापातेऽपि यदि पुरुषापात स्थाण्डिलं ब्रजति तदा नियमतोऽतिप्रचुरमनाविलं च जलं नेतव्यम् । अन्यथाऽत्यल्पे कलुषे वा सर्वथा पानीयाभावे वा यदि गतो भवेत्ततस्ते दृष्ट्वा अशुचयोऽमी इत्यवर्णवादं विदध्युः । मा कोऽप्यमीपामशुचीनामम-पानादि दद्यादिति भिक्षाप्रतिषेधं वा कुयु । अभिनवप्रवृत्तस्य च कस्यचित् श्रावकस्य विपरिणामो ७१० प्र. आ. - १ गाथा इयं ब. क. मा. वृत्तौ [गाथा ४२४ पृ. १२३ ] अपि उपलभ्यते ॥२ पागय-सं. । पागह-इति इ... मा. वृत्तीपू. १२३॥ द्वितीये मापातः, तृतीये सलोक:'-इति ब.क. मा. वृत्तौ (पृ.१२३)पाठ-1 ४ तुलना-सटीकपलवस्तुका ४१३ त, ब. क. माध्यं सटीकम ४३० तः॥ ॥५९७॥ B oondemotswowo maura
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy