________________
सारोद्धारे
॥५६६||
प्रथमतो दण्डिकादिमेदतत्रिविधम् ततः शौचवाधशौचवादिभेदतः पुनरेकैकं द्विविधमवसेयम् । उक्तं च
| ११ द्वारे परपक्वेऽपि य दुविहं माणसतेरिन्छगं च नायब्वं । एक्केपि 'य तिविहं पुरिमिस्थिनपुसकं चेव ॥१॥
स्थण्डिलपुरिसावायं तिविहं दण्डियकोडुबिए य पागइए । ते सोयऽसोयवाई एमेव नपुसइत्थीसु ॥२॥"
स्वरूप पचवस्तुकः ४०९-१०, बृ. क. भा. ४२२.३, ओघ. नि. २९९-३००]
गाथा अथ तिर्यगापातवत् कथ्यते-तत्र तिर्यचो द्विविधाः-दृप्ता अदृप्ताश्च । दृप्ता-दर्पवन्तः अदृप्ता-शान्ताः, तेऽपि प्रत्येकं त्रिविधाः-जघन्या उत्कृष्टा मध्यमाश्च । जघन्या मूल्यमङ्गीकृत्य एडकादयः, उत्कृष्टा हस्त्यादयः, मध्यमा महीपादयः । एते किल पुरुषा उक्ताः, एवमेव स्त्री-नपुसका अपि वक्तव्याः । नवरं ते दृप्ता।
| प्र. आ. अदृशाश्च प्रत्येक द्विधा विज्ञयाः । तद्यथा-जुगुप्सिता अजुगुप्सिताश्च । जुगुरिसता गर्दभ्यादयः, इतरेऽजुगुप्सिताः। उक्तं च-- "दित्तमदित्ता तिरिया जहनउकोसमझिमा तिविहा । एमेव धीनमा दुगुछि अदुगुछिया नवरं ॥१॥"
[.क. भा. ४२४, तुलना-पश्चवस्तुकः ४१२, ओपनि. ३०२] उक्तमापातबस्थण्डिलम् संलोकवत्पुनर्मनुष्ये वेव द्रष्टव्यम् । ते च मनुष्यास्त्रिविधाः तद्यथा-पुरुषाः स्त्रियो नपुंसकाश्च । एकैके प्रत्येकं त्रिविधाः प्राकृताः कौटुम्बिका दण्डिकाश्च । ते पुनरेकेके द्विविधाः-- शौचवादिनोऽशौचवादिनश्च । उक्तं च
॥५६६॥
।
१च-म॥