________________
प्रवचनसारोद्धारे सटीके
॥५९५॥
मसंलोकमिति प्रथमो भङ्गा, अनापातं संलोकवदिति द्वितीयः, आपातवदसंलोकमिति तृतीयः, आपातवत् संलोकवच्चेति चतुर्थः । अमीषां चतुर्णा भङ्गानां मध्ये प्रथमो भङ्गोऽनुज्ञातः, शेषास्तु प्रतिषिद्धाः। ९१ द्वारे इह च चरमभङ्गव्याख्याने अन्ये विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति चरमभङ्गस्यैव स्वरूपं निरुप्यते- स्थण्डिलतत्र आपातवत्स्थण्डिलं द्विविधं ज्ञातव्यम्, तद्यथा-स्वपक्षापातवत परपक्षापातबच्च । स्वपक्षा-संयतवर्ग: परपश्नो-गृहस्थादिः । स्वपक्षापातवदपि द्विविधं-संयतापातबत संयत्यापातवाच । संयता अपि द्विविधाः- गाथा संविज्ञा असंविज्ञाश्च । संविज्ञा-उद्यतविहारिणः, असंविज्ञाः-शिथिलाः पार्श्वस्थादयः। संविज्ञा अपि द्विविधाः-मनोज्ञा अमनोज्ञाश्च । मनोज्ञा-एकमामाचारिकाः, अमनोज्ञाश्च-विभिन्नमामाचारिकाः । असं- । ७१० विज्ञा अपि द्विविधाः-संविज्ञपाक्षिका असंविज्ञपाक्षिकाच, संविज्ञपाक्षिका-निजानुष्ठाननिन्दिनो यथोक्त- प्र.आ.. सुसाधुसमाचारप्ररूपकाः, असंविज्ञपाक्षिका निधर्माणः सुसाधुजुगुप्सकाः । उक्तं च---
'तत्थावायं दुविहं सपखपरपक्खी य नायव्वं । दुविहं होइ सएक्खे संजय तह संजईणं च ॥१॥ संविग्गमसंविग्गा संविग्गमणुन्न एयरा चेत्र । असंविग्गावि दुविहा तप्पक्खिय एयरा चेव ॥२॥
पञ्चवस्तुकः ४०७ - ८, ओपनि. २९६,२९८, वृ. क. भा. ४२०-११ परपक्षापातवदपि स्थण्डिलं द्विविध-मनुष्यापातयत् , तिर्यगापातबच्च । एकैकमपि त्रिविधं-पुरुषापातवत् , ज्यापातबन्नपुसकापातवच्च । तत्र मानुपपुरुषापातवन् त्रिविधं-दण्डिकपुरुषापातवत कौटुम्बिकपुरुपापातबत प्राकृतपरुषापातवच्च, दण्डिका-राजकुलानुगताः कौम्बिका-शेषा महर्दिकाः, इतरे-प्राकताते ||५९५॥ च त्रयोऽपि प्रत्येक द्विविधाः-शौचवादिनोऽशौचवादिनश्च । एवं व्यापातबन्नपुसकापातवच्च प्रत्येक