________________
११ द्वारे स्थण्डिल.
.मारोद्धारे
गाथा
man
प्र.आ.
प्रशमयति तावदानतिवादरो भवति, अनिवृत्तिवादरगुणस्थाने वर्तते इत्यर्थः । तदनु चरमस्य सूक्ष्मकिट्टीकृतम्बण्डस्य सङ्ग्रयातीतानि-असङ्ख्येयानि स्वण्डानि प्रशमयन सूक्ष्मसम्परायगुणस्थानके भवति । इत्येवं मोहनीयोपशमे कृते सति उपशान्तमोहगुणस्थानं भवति, तच्च सर्वार्थसिद्धिहेतुः सञ्जायते वीतरागा. णामप्रतिपतितभावानामिति शेष इति । ७०६.७०७७०८॥१०॥ दुदान थिंडिल्लाण चवीस उ सहस्से तिद्वारमेकनवतितममाह
"अणावायमसंलोए , परस्साणुवघायए २ । समे ३ अज्झसिरे यावि ४, अचिरकालकयंमि ५ य ॥७०९।। विच्छिन्ने ६ दरमोगाढे ७, नासन्ने ८ पिलवज्जिए ९ । तसपाणधीयरहिए १०, उच्चाराईणि वोसिरे ७१०॥
[पञ्चवस्तुकः ३९९-४००, वृ. क. मा. ४४३-४,ओघनि. ३१३-४] "अणावाए' त्यादि श्लोकद्वयम् , अनापातमसंलोकं १ परस्य अनौपघातिक २ समम् ३ अशुपिरम् ४ अचिरकाल कृतं ५ विस्तीर्ण ६ दरमवगाढम् ७ अनासन्नं ८ बिलवर्जितं ९ त्रस-प्राण-बीजरहितं १० यत्स्थण्डिलं तत्र उच्चारादीनि-पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत् । तत्र परस्येत्युभयत्र सम्बन्धात् न विद्यते आपात:-अभ्यागमः परस्य-अन्यस्य स्वपक्षस्य परपक्षम्य वा यस्मिन् स्थण्डिले तदनापातम् । न विद्यते संलोको-दर्शनं वृक्षादिन्छन्नत्वायत्र परम्य तदसलोकम् । अत्र च 'चतुर्भङ्गी । तद्यथा-अनापान,
१ सणावार असलोए-जे. ता. ॥२ तुलना-पछवस्तुका ४०६ तः, ब. क. भा. ४१६ तः ।।
-