SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ११ द्वारे स्थण्डिल. .मारोद्धारे गाथा man प्र.आ. प्रशमयति तावदानतिवादरो भवति, अनिवृत्तिवादरगुणस्थाने वर्तते इत्यर्थः । तदनु चरमस्य सूक्ष्मकिट्टीकृतम्बण्डस्य सङ्ग्रयातीतानि-असङ्ख्येयानि स्वण्डानि प्रशमयन सूक्ष्मसम्परायगुणस्थानके भवति । इत्येवं मोहनीयोपशमे कृते सति उपशान्तमोहगुणस्थानं भवति, तच्च सर्वार्थसिद्धिहेतुः सञ्जायते वीतरागा. णामप्रतिपतितभावानामिति शेष इति । ७०६.७०७७०८॥१०॥ दुदान थिंडिल्लाण चवीस उ सहस्से तिद्वारमेकनवतितममाह "अणावायमसंलोए , परस्साणुवघायए २ । समे ३ अज्झसिरे यावि ४, अचिरकालकयंमि ५ य ॥७०९।। विच्छिन्ने ६ दरमोगाढे ७, नासन्ने ८ पिलवज्जिए ९ । तसपाणधीयरहिए १०, उच्चाराईणि वोसिरे ७१०॥ [पञ्चवस्तुकः ३९९-४००, वृ. क. मा. ४४३-४,ओघनि. ३१३-४] "अणावाए' त्यादि श्लोकद्वयम् , अनापातमसंलोकं १ परस्य अनौपघातिक २ समम् ३ अशुपिरम् ४ अचिरकाल कृतं ५ विस्तीर्ण ६ दरमवगाढम् ७ अनासन्नं ८ बिलवर्जितं ९ त्रस-प्राण-बीजरहितं १० यत्स्थण्डिलं तत्र उच्चारादीनि-पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत् । तत्र परस्येत्युभयत्र सम्बन्धात् न विद्यते आपात:-अभ्यागमः परस्य-अन्यस्य स्वपक्षस्य परपक्षम्य वा यस्मिन् स्थण्डिले तदनापातम् । न विद्यते संलोको-दर्शनं वृक्षादिन्छन्नत्वायत्र परम्य तदसलोकम् । अत्र च 'चतुर्भङ्गी । तद्यथा-अनापान, १ सणावार असलोए-जे. ता. ॥२ तुलना-पछवस्तुका ४०६ तः, ब. क. भा. ४१६ तः ।। -
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy