________________
स्वरूपं गाथा
७१० प्र.आ.
३ तथा अचिरकालकृतं-स्वल्पकालनिविष्टम् । अयमर्थः- 'यानि स्थण्डिलानि यस्मिन् ऋतावग्निप्रवचनसारोद्वारे
- प्रज्वालनादिभिः कारणरचित्तानि कृतानि तस्मिन्नेव ऋतौ तान्यचिरकालकृतानि भवन्ति । यथा
हेमन्ते कृतानि हेमन्त एवं अचिरकालकतानि, भृत्वन्तरव्यचहितानि तु चिरकालकृतानि । ततः सटीके
सचित्तत्वान्मिश्रीभृतत्वाद्वा अस्थण्डिलानि तानीति । यत्र पुनरेक वर्षाकालं सधनो ग्राम उषितस्तत्र ॥६०० द्वादश वर्षाणि यावत्स्थण्डिलं भवति, ततः परमस्थण्डिलम ५।
तथा 'विस्तीर्ण-महत् , तत् त्रिधा-जघन्यं मध्यममुत्कृष्टं च । तत्र जघन्यमायामविष्कम्भाभ्या हस्तप्रमाणम् । उत्कृष्टं द्वादश योजनानि, तञ्च चकवर्तिस्कन्धावारनिवेशे समवसेयम् । शेषं तु मध्यममिति ६ ।
तथा दरमवगाढ - गम्भीरम् , यत्राधस्ताच्चत्वार्यङगुलान्यग्नितापादिना अचित्ता भूमिस्तज्जघन्यम् । यस्य पुनरवस्तात्पञ्चाङ्गुलप्रभृतिक तदुत्कृष्टं दूरमरगाढम् । 'अत्र च वृद्धसम्प्रदाया-'चउरगुलोगाढे सना बोसिरिज्जइ न काइ यत्ति ७१
तथा अनासन्नम्-आरामादेनातिसमीपस्थम् , इह किल आसन्नं द्विविध-द्रव्यासन्नं भावासन्नं च । तत्र द्रव्यासन्नं देवकुल-हर्म्य ग्रामा.ऽऽराम-ग्राम-क्षेत्र-मार्गादीनां निकटम् । तत्र च द्वौ दोषौ-संयमोपधात आन्मोपघातश्च । तथाहि-स देवकुलादिम्वामी तत्साधुयुत्सृष्टं पुरीषं केनचित्कर्मकरेशान्यत्र त्याजयति, ततस्तत्प्रदेशविलेपने हस्तप्रक्षालने च संयमोपधातः, आत्मोपधातश्च स गहायधिपतिः प्रद्विष्टः सन १ तुलना-पञ्चस्तुकः ४२१. ब. क. भा. ४४८ । २ सगोधनो-नति वृ. क. मा. वृत्तौ (ना.४४८)पाठः। साधनो सं.कि.॥ ३ तुलना-पश्ववस्तुकः ४२२, ब. क. मा.४४६।। ४ तुलना-पश्चवस्तुकवृत्तिः गा. ४२२।।
६००॥
-