SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥ ६०१ ॥ कदाचित्ताडपतीति । 'मात्रासन्नं नाम तावतिष्ठति यावत्संज्ञा मनाग् नागच्छति, ततस्त्वरितं गच्छन् केनचिद्धर्तेन भावासमतामुपगम्य धर्मप्रच्छनादिव्याजेनार्धपथ एवं घृतः, ततश्च तस्य पुरीषवेगं धारयत आत्मविराधना, मरणस्य ग्लानत्त्वस्य वाऽवश्यम्भावात् अनधिसहेन च सता तेन लोकपुरतोस्थाने संज्ञात्सर्गे पुनर्जमादिलेपने वा प्रवचनविराधना । संयमोपघातादि तत्रैवाप्रत्युपेक्षितस्थण्डिले व्युत्सृजतो भवतीति । तथा चिलवर्जितं भूमिरन्धादिरहितम्, बिलयुक्ते हि स्थण्डिले संज्ञां व्युत्सृजतो यदा बिले प्रविशन्त्या संज्ञया प्रश्रवणेन च तद्गताः पिपीलिकाप्रभृतयः प्राणिनो व्यापायन्ते तदा संयमविराधना सर्पादिक्षणे चात्मविराधना ९ । तथा सप्राण वीजरहितं स्थावरजङ्गमजन्तुजात विद्युक्तम्, तद्युक्ते हि स्थण्डिले संज्ञान्युत्सगं कुर्वाणस्य साधोद्व दोषी - संयमविराधना आत्मविराधना च । तत्र त्रसेषु बीजेषु च प्राणव्यपरोपणात् संयमविराधना सुप्रतीता । त्रसेवात्मविराधना तेभ्यो भक्षणाद्युपद्रवसम्भवात्, artoonferrer १ तुलना- "अत्र वृद्धवाद:- मात्रासन्नं नाम तात्र मच्छर जाव लागाढं जायं, ताहे धाडं पत्ती, अण्णेर्हि जाए दिट्टो, ताई से संति, पुरभी आगया बंदति धम्मं च पुच्छति, जदि परेड ताहे मरइ अन्तरा पोलिइ चाहेepist, चत्थर सयं वा परिमियं नीयं अहवा जा सा अतवा तं न करेइ, अंतरा अथंडिले बोसिरिज्जा, एस माना सो, तो दोसत्ति गाथार्थ: ।" इति स्तुवृतिः गा. ४२३ ।। २ तुलना - पञ्चषस्तुकः ४२४, क. मा ४५१ ॥ ६१. द्वा स्थण्डिल स्वरूपं गाथा ७११ ७१८ प्र. आ. २०६ ॥६-१॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy