________________
प्रवचन
सारोद्वारे
सटीक
||६०२॥
..अतितीक्ष्णगोक्षुर कादिवीजानां पादेषु 'लगनतः पादप्रलोठनेन पतनतो वेति १० ।
'अमीषां चानन्तरोदितानां दशानां पदानामेक-द्वि-त्रि- चतुः पञ्च षट्सप्ताऽष्ट- नव-दशकैः संयोगाः कर्तव्यः । तेषु च सर्वमया चतुर्विंशत्यधिकं सहस्रम् । अथ कस्मिन् संयोगे कियन्तो भङ्गकाः १, उच्यन्ते, इह भङ्गानामानयनार्थमियं करणगाथा -
1
"उभय रासिदुगं लाणंतरेण भय पढमं । लहरामिविभत्ते तस्सुवरि गुणिन्तु संजोगा ॥ १ ॥ " अस्या अक्षरगमनिका -इह दशानां पदानां द्वयादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते । किमुक्तं भवति एककादीन दशकपर्यन्तानङ्कान् पूर्वानुपूर्योपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः । स्थापना चेयम्
५
७
८
९
३
२
८ ७ ६ ५ ४ ४५ १२० २१० २५२ २१०
१
१२० ४५ १०
अत्राधस्तन राशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एक संयोगे दश भङ्गा द्रष्टव्याः । न च तत्र करणगाथाया व्यापारो, द्वयादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् । ततोऽधस्तन राशिपर्यन्त
१
२
१० ९
१०
१०
१
१ लग्नतः (लगनतः) इति य क मा. वृत्तौ (गा० ४५१) पाठः ॥ २ तुलना-वस्तुकः ४०१ तः. . क. भा. वृप्तिः गा- ४४५ ।।
३ स्थापनायां जे. प्रतो प्रथम द्वीतीयपङ्क्त्योर्व्यत्ययः तृतीया पङक्तिर्नास्ति । सि.वि. प्रत्योरपि तृतीया पक्तिर्नास्तिः ॥
०११ द्वारे स्थण्डिल
स्वरुपं
गाथा
૭
७१०
प्र. आ.
२०६
||६०२||