________________
Pandi
m ammywistomeenamainamainine
प्रवचनसारोद्वारे सटीके
गाथा
॥६०३||
वर्तिन एककस्यानन्तरेण द्विकलणेनोपरितनराशौ पश्चानुपूर्ध्या प्रथममङ्क दशकरूपं मजेत ,तस्य भागाकार कुर्यात , ततो लब्धाःपश्च,यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति । "लखहरासिविभते ति अधोराशिना द्विकलक्षणे नोपरितने प्रथमे अके दशकलक्षणे विभक्ते मति लब्धेन अकेन पञ्चकेन तस्य द्विकलक्षण
९१ द्वारे स्योपरितनमङ्क नवकलक्षणं गुणयेन्-ताडयेत् , जाताः पञ्चचत्वारिंशत् , इत्थं च गुणयित्वा संयोगा:
स्थण्डिन
स्वरूपं संयोगभङ्गा बाच्थाः । यथा विकमयोग मानाः पनवारिंशदिति । ततो भृयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपादरहिता करणगाथा व्यापार्यते । यथाऽस्तनराशिस्थितेन द्विकादन्तरेण त्रिकेणोपरितनराशिव्यवस्थित त्रिकोपरितनाष्टकरूपानापेक्षयाऽऽधं पञ्चचत्वारिंशद्रमणमळ मजेत , ततो लब्धाः पञ्चदश, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पश्चदशैव भवन्ति । तैश्वाधोगशिनोपरितने अझे विभक्ते लब्धैः पञ्चदशभिस्त्रिकलक्षणस्याङ्कस्योपरितनमश्कलक्षणमङ्क गुण येत् , गुणिते च सति जातं विंशत्युत्तरं शतम् । एतावन्तस्त्रिकर्मयोगे भङ्गाः । पुनश्चाधस्तनराशिस्थितेन त्रिकादनन्तरेण चतुष्ककेणोपरितनराशिस्थित चतुष्कोपरितनसप्तकरूपाङ्कापेक्षया प्रथमं विंशत्युत्तरशतलझणमङ्क मजेत् , लब्धा त्रिंशत् , यतो विंशत्युचर शतं चतुर्मिर्मक्तं त्रिंशदेव भवति, तया च त्रिंशता चतुष्कस्योपरि यः सप्तकः स गुण्यते, जाते शते दशोत्तरे, एतावन्तश्चतुष्ककसंयोगे भगाः । एवं पश्चकादिसंयोगेष्वपि भङ्गा आनेतव्याः, यावदशकसंयोगे एको मङ्गः । एवं चैककसंयोगे दश मङ्गाः, द्विकसंयोगे पश्चचत्वारिंशत् , त्रिकसंयोगे विज्ञ शतम् , चतुष्कसंयोगे द्वे शते दशोतरे, पञ्चकर्मयोगे द्वे शते द्विपश्चाशदधिके, षट्कसंयोगे वे शते 11६०३