________________
प्रवचन
सारोद्वारे
सटीके
ધૃક્ ૦ ૪!!
दशोचरे, सप्तसंयोगे विंशं शतम्, अष्टकसंयोगे पञ्चचत्वारिंशत्, नवकसंयोगे दश, दशकसंयोगे एक:, सर्वमीलने प्रयोविंशत्युत्तरं सहस्रमशुद्धमङ्गानां भवति । चतुर्विंशस्तु शुद्धो भङ्गो यद्यपि करणेन नागच्छति तथाप्येतन्मध्ये तं प्रक्षिप्य भङ्गसङ्ख्या पूरणीया । यतः सर्वभङ्गप्रसारे क्रियमाणे पर्यन्ते शुद्धभङ्गस्या' गतेः । उक्तं च
"दस पणयाल विसोत्तरस्यं च दोसय दसुतरा दो य। बावन दो दसुत्तर विमुत्तरं पश्च चत्ता य ॥१॥ दस एको य कमेण भङ्गा 'एगाश्चारणा एस' । सुद्वेण समं मिलिया भङ्गसहस्से चउव्वीस ||२||" [पश्वस्तुकः ४०४-५ ] ॥७१०॥ ९१ ॥ चउदसवि' ति द्विनवतं द्वारमाहएक्कारसको डिपयपमाणेणं
'पुराना
I
उ
* उप्पार्य पढमं पुण बीर्य "अग्गेणीयं artarria fafterary सत्तरिपपलक्खलक्खियं "तड़यं अस्थियafteratयं सहीला स्थं तु नाणवायनाम एयं एगूणको विषयसं sataraपुर्व egureeferratste.
1
१ गतिः सु ॥ २ गाविसु । एमाइ० इति ५ अम्गाणीर्य मु.। समायानसूत्रेऽपि (सम०
॥७११॥
1
१७१२॥
॥७१३ ॥
वस्तुकेऽपि पाठः ॥ ३ बसन्ता नास्ति ॥ ४ई-जे ॥ १४७) अग्गेणीयं इति पाठः ।। ६ वईये -जै ॥ ७ य चउरथं वा ॥
६२ द्वारे
पूर्वाण
नामांदि
गाथा
७११
७१८
प्र.आ.
૨૦૯
||६०४॥