SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके रद्वारे पूर्वाणां नामादि गाथा ६०५॥ आयप्पवायपुव्वं 'पयाण कोडी उ हुति छत्तीसं । 'समयप्पवायगवरं 'असीई 'लक्ख पयकोडी ॥७१४॥ नवमं पच्चक्खाणं लक्खा चुलसी पयाण परिमाणं । 'विजणप्पवाय पनरस सहस्स एकारस उ कोडी ||७१५॥ लम्चीसं कोडीओ पयाण पवं अवंझणामंमि । छप्पन्न लक्ख अहिया पयाण कोही उ पागाउ ७१६॥ किरियाविसालपुव्वं नव कोडीओ पयाण तेरसमं । अहत्तेरसकोडी उदसमे चिंदुसारम्मि ७१७॥ पढमं आयारंगं अट्ठारस पयसहस्सपरिमाणं । एवं सेसंगाणि वि दुगुणादुगुणप्पमाणाई ॥७१८॥ 'उप्पाये'त्यादि गाथाष्टकम् , यत्रोत्पादमङ्गीकृन्य सर्वद्रव्य-पर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व प्रथमम् । तच्च पदप्रमाणेन- 'पदसङ्ख्यामाश्रित्येकादशकोटिप्रमाणम् । प्रथमपूर्वे एकादश पदानां १ पयाणु-जे. ।। २ कम्मयप्पवाय जे.॥ ३ असिइ-ता. जे. ॥ ४ लक्वहिए-ता. लक्खहिय-जे. ॥ ५ विज्ञप्यवाय-मु.॥ ६ सेसंगाणवि-मु. ॥ ७ गाथासप्तक-सं.15 तुलना-समवायाङ्गवृत्तिः मू.१४७. प. १३१|| समवायाङ्गवृत्ति(प. १३१]नन्दिवृत्ति (सू. १६] हरिवंशपुराण [१० ] कषायपाहुड [११]गोम्मदसारजी.मूल (३६५) इत्यादि प्रन्धेषु एकचोटिप्रमाणं दर्शितमस्ति । विशेषा) द्रष्टव्यः जैनेन्द्र सिद्धान्त कोशः मा.४। पू. ७०॥ ७१८ प्र. आ. Dipawrawasower
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy