SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रवचन मागेदारे ॥१४६॥ घृतमले, तथा घृतपषधोपरि तरिकरूपं यत्सर्पिस्तदपि विकृतिगत तथा निर्भञ्जनं-पकान्नोती दग्धवृत मित्यर्थः तथा `विस्यन्दनं-दधितरिकाकणिकानिष्यद्रव्यविशेषः सपादलदेठप्रसिद्ध घृतविकृतिगतान्येतानि पत्रापत्यर्थः ॥२३॥ तैलविकृतिगतान्याह - 'निलमल्लो'न्यादि, तैलमलिका तथा तिलकुट्टः तथा दग्धं तैल-निर्भ अनमित्यर्थः तथा deosपोरभागे यद्धरितं तथा लाक्षादिव्यपक्वं च तैलं एतानि तैलविकृती पत्र विकृतिनाति ॥२३४ गुडविकृनिगनान्याह – 'अडे स्यादि, अर्थकथिनेग्मः तथा गुडपानीयं तथा शर्करा तथा खण्डं तथा पागुडी विकृतितानि तानि चैव ॥२३२॥ पक्कान्ने विकृतिगतान्याह- 'एग मित्यादि, एक विकृतिगतं तदेकस्य घाणस्योपरि पच्यते, कोऽभिप्रायः ?-प्रक्षिततादिके तापके एकेनैव पूपकेन सकले पूरितं द्वितीयपूपकादिस्तत्र को विकृति भवति यदवाचि "जगणं तवओ पूरिज्जह पूयगेण तब्बीओ | अस्वfवनेहो पच्च ज सो नय होइ तब्बिगई ॥१॥" [न तारिका पूर्यते पूपेन तत्राक्षिप्ते स्नेहे द्वितीयः पच्यते यदि स न भवति तद्विकृतिः ॥११॥] द्वितीयं विकृतिगतं त्रयाणां वाणानामुपरि अप्रक्षिप्तापरघृतं यत्तेनैव 'तुप्पेण'ति घृतेन पक् तृतीयं गुडघानिकाप्रभृति ॥२३३॥ १ विध्यन्दनं अनियमतंदुङबा' इति वस्तु टीकायाम् ( www.th 2 प्रत्या स्थानद्वारे विकृति मतानि: ॥१४६॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy