________________
प्रवचन
मागेदारे
॥१४६॥
घृतमले, तथा घृतपषधोपरि तरिकरूपं यत्सर्पिस्तदपि विकृतिगत तथा निर्भञ्जनं-पकान्नोती दग्धवृत मित्यर्थः तथा `विस्यन्दनं-दधितरिकाकणिकानिष्यद्रव्यविशेषः सपादलदेठप्रसिद्ध घृतविकृतिगतान्येतानि पत्रापत्यर्थः ॥२३॥
तैलविकृतिगतान्याह - 'निलमल्लो'न्यादि, तैलमलिका तथा तिलकुट्टः तथा दग्धं तैल-निर्भ अनमित्यर्थः तथा deosपोरभागे यद्धरितं तथा लाक्षादिव्यपक्वं च तैलं एतानि तैलविकृती पत्र विकृतिनाति ॥२३४
गुडविकृनिगनान्याह – 'अडे स्यादि, अर्थकथिनेग्मः तथा गुडपानीयं तथा शर्करा तथा खण्डं तथा पागुडी विकृतितानि तानि चैव ॥२३२॥
पक्कान्ने विकृतिगतान्याह- 'एग मित्यादि, एक विकृतिगतं तदेकस्य घाणस्योपरि पच्यते, कोऽभिप्रायः ?-प्रक्षिततादिके तापके एकेनैव पूपकेन सकले पूरितं द्वितीयपूपकादिस्तत्र को विकृति भवति यदवाचि
"जगणं तवओ पूरिज्जह पूयगेण तब्बीओ |
अस्वfवनेहो पच्च ज सो नय होइ तब्बिगई ॥१॥"
[न तारिका पूर्यते पूपेन तत्राक्षिप्ते स्नेहे द्वितीयः पच्यते यदि स न भवति तद्विकृतिः ॥११॥] द्वितीयं विकृतिगतं त्रयाणां वाणानामुपरि अप्रक्षिप्तापरघृतं यत्तेनैव 'तुप्पेण'ति घृतेन पक् तृतीयं गुडघानिकाप्रभृति ॥२३३॥
१ विध्यन्दनं अनियमतंदुङबा' इति वस्तु टीकायाम् (
www.th
2 प्रत्या
स्थानद्वारे
विकृति
मतानि:
॥१४६॥