________________
प्रवचन- । सारोद्धारे ॥१५९॥
उधिकादोषो द्विधा-बाह्योध्यिकादोषोऽभ्यन्तरोधिकादोपश्च, तत्र द्वावपि क्रमेण आह-'मेलित्त' इत्यादि, मीलयिन्या पार्शी नग्णावग्रभागे विस्तार्य बाह्यतो-बहिम खं तिष्ठत्युत्समें एष वहिःशकटो
|५ कायो
त्सर्गद्वारे चिकादोषो ज्ञातव्यः ॥२५५॥ तथा 'अंगुठे'त्यादि, अगुष्ठौ द्वावपि 'मीलयित्वा विस्तार्य पार्णी तु बाद्यतस्तिष्टत्युत्सर्गे एष
दोषाः१६
गाथा भणितोऽभ्यन्तरशकटोधिकादोषः १० ॥२५६॥
२४७'कप्पमित्यादि, कल्पं वा- पटी पट्ट वा-चोलपट्ट संयतीव स्कन्धदेशयोरुपरि प्रावृत्य तिष्ठत्युत्सर्ग इति संयतीदोषः ११, खलीनमिव-कविकमिव रजोहरणमग्रतः कृत्वा तिष्ठत्युत्सर्गे इति
प्र.आ.६. खलीनदोपः १२, वाऽत्र समुच्चये, अन्ये खलीनानवाजिवधिः शिरःकम्पनं खलीनदोषमाहुः ॥२५७॥
तथा भामेई'त्यादि, दृष्टिं भ्रमयति चलचित्तो वायस इव इतस्ततो नयनगोलकभ्रमणं दिगनिरीक्षणं वा कुरुते उत्सर्गे इति वायसदोषः १३, षट्पदिकाभयेन कपित्थवद् वृत्ताकारत्वेन संवृत्य जवादि मध्ये कृत्वा तिष्ठत्युत्सर्गे इति कपित्थदोषः १४, एवमेव मुष्टिं बद्ध्वा स्थानमित्यन्ये ॥२५८॥
'सीसमित्यादि, भृताविष्टस्येव शीर्ष कम्पयतः कायोत्सर्गकरण शीर्षोत्कम्पितदोषः १५, 'तथा छिद्यमानेषु केनचिद् गृहस्थादिना कायोत्सर्गव्यवस्थितप्रत्यासनप्रदेशवर्तिषु हरितादिषु तं निवारणार्थ मुक इत्र हुँहुमित्यव्यक्तं शब्दं कुर्वस्तिष्ठत्युत्सर्गे इति मूकदोषः १६ ॥२५६।।
॥१५९॥ १ मेल'मु ॥ २ पट्टी मु० ॥ ३ तथा कायोत्सर्ने छि० मु० ।