________________
प्रवचनसारोद्धारे
॥१५॥
५ काय त्सर्गद्वा दोषाः गाथा २४७२६२ प्र.आ.६
सन दोषरहितो विधीयमानी निर्जराहेतुर्भवति, दोषाश्चते-धीटक-लता-स्तम्भ-वुख्य-मालशबरी-वधू-निगड-लम्बोत्तर स्तनोद्धिका-संयती-खलीन-यायम-कपिन्थ-शीपोत्कम्पित-मूक-अङ्गुली भृकुटिवारुणी-प्रेक्षा इत्येकोनविंशतिः ॥२४७-२४८||
इदानीं नामतोऽभिहितानेतान् स्वयमेव विवृणोति-- 'आस' इत्यादि, आकुश्चितकपादम्य घोटकस्येव स्थानं घोटकदोपः १. कम्पने कायोन्सर्ग लतेव वरपवनसगैनेनि लतादोषः २ ॥२४९।।
खंभे' इत्यादि, स्तम्भे वा कुड्ये वा अबष्टभ्य स्थानं स्तम्भकुड्यदोषः ३, तथा माले-उपरितनभागे उत्तमाङ्गमवष्टभ्य कगेत्युत्सर्गमिति मालदीपः ४ ।।२५०॥
'सबरी'त्यादि. शबरी-पुलिन्दिका चमनविरहिता कराभ्यां सागारिक-गुह्य यथा स्थगयत्ति एवं स्थगयित्वा गुह्यदेशं कराभ्यां करोन्युत्ममिति शबरीदोषः ५ ॥२५॥ _ 'अवणे त्यादि, अवनामिनोत्तमाङ्गः कुलवधूरिव तिष्ठन् करोन्युत्सर्गमिति वधृदोषः ६, निगडनियन्त्रित इव चरणौ विस्ता पोथवा मीलयित्वा करोत्युत्सर्गमिति निगडदोषः ७ ॥२५२॥
'काऊणे'त्यादि, कन्या चोलपट्टमविधिना नाभिमण्डलस्योपरि अधस्तानच जानुमात्रं तिष्ठति कायोत्सर्गे इति लम्बोत्तरदोषः ८ ॥२५३॥
'पच्छाई'त्यादि, अवच्छाद्य-स्थगयित्वा स्तनौ चोलपट्टेन दंशादीनां रक्षणार्थम् अथवा अनाभोगदोषेण अज्ञानदोषेण करोत्युत्सर्गमिति स्तनदोषः ॥२५४॥
१'धात्रीवदु बाला स्तनाचुन्नमव्य स्थानं बा' इत्येके, इत्यधिक योगशास्त्रटीकायाम् (पृ० २५० B)||
॥१५॥
SHE